Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuthyo 1
yutkarena 1
yutsu 6
yuva 19
yuvabhirmakhasyannathabhavadan^girah 1
yuvabhyam 11
yuvabhyamindragni 1
Frequency    [«  »]
19 vrtha
19 yatave
19 yonau
19 yuva
18 aditih
18 bhanuna
18 bharata

Rig Veda (Sanskrit)

IntraText - Concordances

yuva

   Book, Hymn
1 1, 87 | sa hi svasRt pRSadashvo yuvA gaNo.ayA IshAnastaviSIbhirAvRtaH ~ 2 2, 4 | bhAsA jujurvAn yo muhurA yuvA bhUt ~A yo vanA tAtRSANo 3 3, 8 | mIyamAno varco dhA yajñavAhase ~yuvA suvAsAH parivIta AgAt sa 4 3, 24 | nirmathitaH sudhita A sadhasthe yuvA kaviradhvarasya praNetA ~ 5 4, 1 | vRSabhasya nILe | ~spArho yuvA vapuSyo vibhAvA sapta priyAso ' 6 5, 1 | upasthe mAtuH surabhA uloke | ~yuvA kaviH puruniSTha RtAvA dhartA 7 5, 45 | shyenaH patayad andho achA yuvA kavir dIdayad goSu gachan || ~ 8 5, 60 | bhrAtaro vAvRdhuH saubhagAya | ~yuvA pitA svapA rudra eSAM sudughA 9 5, 61 | divi rukma ivopari || ~yuvA sa mAruto gaNas tveSaratho 10 5, 74 | vavrim atkaM na muñcathaH | ~yuvA yadI kRthaH punar A kAmam 11 6, 50 | turvashaM yadum ~indraH sano yuvA sakhA ~avipre cid vayo dadhadanAshunA 12 6, 79 | pANI abhi pruSNute makho yuvA sudakSo rajaso vidharmaNi ~ 13 8, 45 | barhirAnuSak ~yeSAmindro yuvA sakhA ~bRhannididhma eSAM 14 8, 45 | pRthuH svaruH ~yeSAmindro yuvA sakhA ~ayuddha id yudhA 15 8, 45 | Ajati satvabhiH ~yeSAmindro yuvA sakhA ~A bundaM vRtrahA 16 8, 64 | kAmamA pRNa ~kva sya vRSabho yuvA tuvigrIvo anAnataH ~brahmA 17 9, 14 | vivasvataH shubhro na mAmRje yuvA ~gAH kRNvAno na nirNijam ~ 18 9, 108| devayuH ~vikoshaM madhyamaM yuva ~A vacyasva sudakSa camvoH 19 10, 40 | vidma tadu Su pra vocata yuvA ha yad yuvatyAHkSeti yoniSu ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License