Book, Hymn
1 1, 58 | vAtajUto ataseSu tiSThate vRthA juhUbhiH sRNyA tuviSvaNiH ~
2 1, 63 | dardaH ~barhirna yat sudAse vRthA vargaMho rAjan varivaH pUrave
3 1, 92 | udapaptannaruNA bhAnavo vRthA svAyujo aruSIrgA ayuksata ~
4 1, 130| parashveva ni vRshcasi ~tvaM vRthA nadya indra sartave.achA
5 1, 168| dadhe ~ava svayuktA diva A vRthA yayuramartyAH kashayA codata
6 5, 56 | ni ye riNanty ojasA vRthA gAvo na durdhuraH | ~ashmAnaM
7 6, 12 | adha smAsya panayanti bhAso vRthA yat takSadanuyAti pRthvIm ~
8 8, 20 | vRSanAbhinA ~A shyenAso na pakSiNo vRthA naro havyA no vItaye gata ~
9 9, 16 | dhArA sutasya vedhasaH ~vRthA pavitre arSati ~tvaM soma
10 9, 21 | svayaM stotre vayaskRtaH ~vRthA krILanta indavaH sadhasthamabhyekamit ~
11 9, 22 | vRSTayaH ~agneriva bhramA vRthA ~ete pUtA vipashcitaH somAso
12 9, 30 | pra dhArA asya shuSmiNo vRthA pavitre akSaran ~punAno
13 9, 64 | asRkSata ~marmRjAnAsa Ayavo vRthA samudramindavaH ~agmannRtasya
14 9, 88 | agnirna yo vana A sRjyamAno vRthA pAjAMsi kRNute nadISu ~jano
15 9, 88 | na koshAso abhravarSAH ~vRthA samudraM sindhavo na nIcIH
16 9, 97 | raMhata urugAyasya jUtiM vRthA krILantaM mimate na gAvaH ~
17 9, 109| madAya || ~devebhyas tvA vRthA pAjase 'po vasAnaM harim
18 10, 26 | shmashruharyato dUdhod vi vRtha yo adAbhyaH ~A te rathasya
19 10, 61 | adhA nvasya jenyasya puSTau vRthA rebhanta Imahe tadUnu ~saraNyurasya
|