Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrstidyavorityapah 1
vrstih 1
vrstihavyasya 1
vrstim 19
vrstima 2
vrstimaniva 2
vrstimantam 1
Frequency    [«  »]
19 vaje
19 vipraso
19 vrate
19 vrstim
19 vrtha
19 yatave
19 yonau

Rig Veda (Sanskrit)

IntraText - Concordances

vrstim

   Book, Hymn
1 1, 39 | asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH ~asAmyojo bibhRthA 2 2, 6 | yuyodhyasmad dveSAMsi ~sa no vRStiM divas pari sa no vAjamanarvANam ~ 3 2, 29 | asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan ~ubhA 4 4, 26 | bhUmim adadAm AryAyAhaM vRSTiM dAshuSe martyAya | ~aham 5 5, 55 | marutaH samudrato yUyaM vRSTiM varSayathA purISiNaH | ~ 6 5, 58 | A vo yantUdavAhAso adya vRSTiM ye vishve maruto junanti | ~ 7 5, 62 | oSadhIH pinvataM gA ava vRSTiM sRjataM jIradAnU || ~A vAm 8 5, 63 | mitrAvaruNA vidathe svardRshA | ~vRSTiM vAM rAdho amRtatvam Imahe 9 5, 83 | sharma yacha || ~divo no vRSTim maruto rarIdhvam pra pinvata 10 7, 40 | mayobhuvo no arvanto ni pAntu vRSTiM parijmA vAto dadAtu ~nU 11 8, 12 | sakhitvanAya mAmahe ~divo na vRSTiM prathayan vavakSitha ~vavakSurasya 12 9, 8 | indo sakhAyam A visha || ~vRSTiM divaH pari srava dyumnam 13 9, 65 | vasUnyAvisha ~A pavamAna suSTutiM vRSTiM devebhyo duvaH ~iSe pavasva 14 9, 65 | vA janeSupañcasu ~te no vRSTiM divas pari pavantAmA suvIryam ~ 15 9, 96 | madintamo matsara indrapAnaH ~vRSTiM divaH shatadhAraH pavasva 16 9, 97 | SNunA dhanva sAno avye ~vRSTiM no arSa divyAM jigatnumiLAvatIM 17 9, 100| tvaM dhiyaM manoyujaM sRjA vRSTiM na tanyatuH ~tvaM vasUni 18 9, 108| vishAM vahnirna vishpatiH ~vRSTiM divaH pavasva rItimapAM 19 10, 98 | bRhaspate anamIvAmiSirAm ~yayA vRSTiM shantanave vanAva divo drapsomadhumAnA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License