Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vratasya 2
vratateriva 1
vrataya 2
vrate 19
vratebhih 1
vratena 4
vratesu 2
Frequency    [«  »]
19 tvamindra
19 vaje
19 vipraso
19 vrate
19 vrstim
19 vrtha
19 yatave

Rig Veda (Sanskrit)

IntraText - Concordances

vrate

   Book, Hymn
1 1, 24 | shrathAya ~athA vayamAditya vrate tavAnAgaso aditaye syAma ~ ~ 2 1, 31 | devAnAmabhavaH shivaH sakhA ~tava vrate kavayo vidmanApaso.ajAyanta 3 1, 31 | gavAmasyanimeSaM rakSamANastava vrate ~tvamagne yajyave pAyurantaro. 4 1, 83 | yA saparyataH ~asaMyatto vrate te kSeti puSyati bhadrA 5 1, 101| dyAvApRthivI pauMsyaM mahad yasya vrate varuNo yasya sUryaH ~yasyendrasya 6 2, 30 | bhikSe varuNasya bhUreH ~tava vrate subhagAsaH syAma svAdhyo 7 3, 42 | apashyamatra manasA jaganvAn vrate gandharvAnapi vAyukeshAn ~ 8 5, 46 | yAH pArthivAso yA apAm api vrate tA no devIH suhavAH sharma 9 5, 83 | pRthivIM retasAvati || ~yasya vrate pRthivI nannamIti yasya 10 5, 83 | pRthivI nannamIti yasya vrate shaphavaj jarbhurIti | ~ 11 6, 61 | IshAnaMrAya Imahe ~pUSan tava vrate vayaM na riSyema kadA cana ~ 12 9, 9 | dadhuH | ~indum indra tava vrate || ~abhi vahnir amartyaH 13 9, 35 | janasya gopatim ~vishvo yasya vrate jano dAdhAra dharmaNas pateH ~ 14 9, 86 | madhumad ghRtaM payastava vrate soma tiSThantu kRSTayaH ~ 15 9, 102| rayINAM ciketa yat ~asya vrate sajoSaso vishve devAso adruhaH ~ 16 10, 36 | satyasavasya vishve mitrasya vrate varuNasyadevAH ~te saubhagaM 17 10, 57 | vrAtaMsacemahi ~vayaM soma vrate tava manastanUSu bibhrataH ~ 18 10, 60 | utApavIravAnyudhA ~yasyekSvAkurupa vrate revAn marAyyedhate ~divIvapañca 19 10, 64 | dakSasya vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License