Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viprasah 2
viprash 1
viprashcasi 1
vipraso 19
viprastarata 1
viprastaratisvasetuh 1
viprastaruksa 1
Frequency    [«  »]
19 svadhaya
19 tvamindra
19 vaje
19 vipraso
19 vrate
19 vrstim
19 vrtha

Rig Veda (Sanskrit)

IntraText - Concordances

vipraso

   Book, Hymn
1 1, 8 | Ashata narastokasya sanitau ~viprAso vA dhiyAyavaH ~yaH kukSiH 2 1, 22 | divIva cakSurAtatam ~tad viprAso vipanyavo jAgRvAMsaH samindhate ~ 3 3, 3 | yajñAnAM vidathasya sA dhanaM viprAso agniM mahayanta cittibhiH ~ 4 3, 12 | sudhitAgnerashyAma manmabhiH ~viprAso jAtavedasaH ~agne vishvAni 5 5, 80 | uSasaM svar AvahantIm prati viprAso matibhir jarante || ~eSA 6 6, 25 | pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH ~nakSaddAbhaM 7 7, 15 | suvIrastvamasmayuH ~upa tvA sAtaye naro viprAso yanti dhItibhiH ~upAkSarAsahasriNI ~ 8 7, 78 | SImagnirjarate samiddhaH prati viprAso matibhirgRNantaH ~uSA yAti 9 8, 3 | te kAravo vAvashurdhiyA viprAso medhasAtaye ~satvaM no maghavannindra 10 8, 11 | te bhUri nAma manAmahe ~viprAso jAtavedasaH ~vipraM viprAso. 11 8, 11 | viprAso jAtavedasaH ~vipraM viprAso.avase devaM martAsa Utaye ~ 12 8, 19 | vipra nidadhire nRcakSasam ~viprAso deva sukratum ~ta id vediM 13 8, 51 | madhumantaM ghRtashcutaM viprAso arkamAnRcuH ~asme rayiH 14 8, 87 | hi vAM havAmahe vipanyavo viprAso vAjasAtaye ~tAvalgU dasrA 15 9, 26 | vAjinamupasthe aditeradhi ~viprAso aNvyAdhiyA ~taM gAvo abhyanUSata 16 9, 86 | soma pavamAnaM svAdhyo.anu viprAso amadannavasyavaH ~tvAM suparNa 17 9, 107| ca soma dharmabhiH ~tvAM viprAso matibhirvicakSaNa shubhraM 18 10, 6 | gIrbhirnamobhirAkRNudhvam ~A yaM viprAso matibhirgRNanti jAtavedasaMjuhvaM 19 10, 78 | HYMN 78~~viprAso na manmabhiH svAdhyo devAvyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License