Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajayurvacasyam 1
vajayushcakranashcarumadhvaram 1
vajayustvam 1
vaje 19
vajebhih 1
vajebhir 2
vajebhira 1
Frequency    [«  »]
19 sudanavah
19 svadhaya
19 tvamindra
19 vaje
19 vipraso
19 vrate
19 vrstim

Rig Veda (Sanskrit)

IntraText - Concordances

vaje

   Book, Hymn
1 1, 30 | UrdhvastiSThA na Utaye.asmin vAje shatakrato ~samanyeSu bravAvahai ~ 2 1, 30 | bravAvahai ~yoge\-yoge tavastaraM vAje\-vAje havAmahe ~sakhAya 3 1, 30 | yoge\-yoge tavastaraM vAje\-vAje havAmahe ~sakhAya indramUtaye ~ 4 1, 43 | mArAtayo juhuranta ~A na indo vAje bhaja ~yAste prajA amRtasya 5 1, 85 | ratheSu pRSatIrayugdhvaM vAje adriM maruto raMhayantaH ~ 6 1, 138| aheLamAna urushaMsa sarI bhava vAje-vAje sarI bhava || ~asyA 7 1, 138| urushaMsa sarI bhava vAje-vAje sarI bhava || ~asyA U Su 8 4, 37 | Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam | ~indrasvantaM 9 5, 4 | devAnt so agne pAhi nRtama vAje asmAn || ~vayaM te agna 10 6, 68 | pañca jAtA vardhayantI ~vAje\-vAje havyA bhUt ~pra yA 11 6, 68 | jAtA vardhayantI ~vAje\-vAje havyA bhUt ~pra yA mahimnA 12 7, 38 | sanemyasmad yuyavannamIvAH ~vAje\-vAje.avata vAjino no dhaneSu 13 7, 38 | sanemyasmad yuyavannamIvAH ~vAje\-vAje.avata vAjino no dhaneSu 14 8, 21 | kaccid bharanto.avasyavaH ~vAje citraM havAmahe ~upa tvA 15 8, 21 | samasminnA shishIhi no vaso vAje sushipra gomati ~yo na idam\- 16 8, 52 | tvamindra stomeSu cAkano vAje vAjiñchatakrato ~taM tvA 17 9, 63 | vAjaM gomantamA bhara ~pari vAje na vAjayumavyo vAreSu siñcata ~ 18 10, 81 | vishvakarmANamUtaye manojuvaM vAje adyAhuvema ~sa no vishvAni 19 10, 149| savitaryathA tvAN^giraso juhve vAje asmin ~evA tvArcannavase


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License