Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shucid 1
shucidan 1
shucidann 1
shucih 19
shucijanmana 1
shucijanmano 1
shucijihvo 1
Frequency    [«  »]
19 rajana
19 rasam
19 shubhas
19 shucih
19 stuse
19 sudanavah
19 svadhaya

Rig Veda (Sanskrit)

IntraText - Concordances

shucih

   Book, Hymn
1 1, 141| Adid yaviSTho abhavad ghRNA shuciH ~Adin mAtR^IrAvishad yAsvA 2 1, 142| shashamAnasya dAshuSaH ~shuciH pAvako adbhuto madhvA yajñaM 3 1, 160| devo devI dharmaNA sUryaH shuciH ~uruvyacasA mahinI asashcatA 4 2, 1 | vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase shuciH ~tavAgne hotraM tava potraM 5 2, 1 | garbho vIrudhAM jajñiSe shuciH ~tvaM tAn saM ca prati cAsi 6 2, 5 | nemishcakramivAbhavat ~sAkaM hi shucinA shuciH prashAstA kratunAjani ~vidvAnasya 7 2, 7 | iva ~ati gAhemahi dviSaH ~shuciH pAvaka vandyo.agne bRhad 8 5, 7 | Rbhur anibhRSTataviSiH || ~shuciH SmA yasmA atrivat pra svadhitIva 9 5, 11 | dyumad vi bhAti bharatebhyaH shuciH || ~yajñasya ketum prathamam 10 6, 8 | vaishvAnarAya matirnavyasI shuciH soma ivapavate cAruragnaye ~ 11 7, 15 | sedhati shukrashociramartyaH ~shuciH pAvaka IDyaH ~sa no rAdhAMsyA 12 7, 97 | aruSaM vasAnAH || ~sa hi shuciH shatapatraH sa shundhyur 13 8, 13 | anuvrata ukthAny RtuthA dadhe ~shuciH pAvaka ucyate so adbhutaH ~ 14 8, 44 | shucivratatamaH shucirvipraH shuciH kaviH ~shucIrocata AhutaH ~ 15 9, 24 | vRtrahantamokthebhiranumAdyaH ~shuciH pAvako adbhutaH ~shuciH 16 9, 24 | shuciH pAvako adbhutaH ~shuciH pAvaka ucyate somaH sutasya 17 9, 70 | gavyayItvag bhavati nirNigavyayI ~shuciH punAnastanvamarepasamavye 18 9, 85 | prArUrucad rodasI mAtarA shuciH ~ ~ 19 10, 43 | vi rocatAmaruSo bhAnunA shuciH svarNashukraM shushucIta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License