Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rasacchurudhashcandragra 1
rasad 1
rasah 3
rasam 19
rasamadadhurindrayendopari 1
rasan 2
rasanam 1
Frequency    [«  »]
19 pitara
19 punanah
19 rajana
19 rasam
19 shubhas
19 shucih
19 stuse

Rig Veda (Sanskrit)

IntraText - Concordances

rasam

   Book, Hymn
1 1, 71 | vivAya ~mahe yat pitra IM rasaM dive karava tsarat pRshanyashcikitvAn ~ 2 1, 105| tuñjAte vRSNyaM payaH paridAya rasaM duhe vittam... ~mo Su deva 3 1, 112| yAbhirAvataM tAbhir. .. ~yAbhI rasAM kSodasodnaH pipinvathuranashvaM 4 5, 43 | shamitArA suhastA | ~madhvo rasaM sugabhastir giriSThAM canishcadad 5 7, 101| nir{R}terupasthe ~yo no rasaM dipsati pitvo agne yo ashvAnAM 6 8, 53 | havAmahe ~A no vishveSAM rasaM madhvaH siñcantvadrayaH ~ 7 9, 6 | krILantamatyavim ~taM gobhirvRSaNaM rasaM madAya devavItaye ~sutaM 8 9, 16 | HYMN 16~~pra te sotAra oNyo rasaM madAya ghRSvaya ~sargo na 9 9, 23 | dharNasirdadhAna indriyaM rasam ~suvIro abhishastipAH ~indrAya 10 9, 62 | ashUshubhannamRtAya ~madhvo rasaM sadhamAde ~yAste dhArA madhushcuto. 11 9, 63 | sutaH ~dadhAnaH kalashe rasam ~ete dhAmAnyAryA shukrA 12 9, 64 | saM tvA mRjantyAyavaH ~rasaM te mitro aryamA pibanti 13 9, 65 | pItayevisha ~yasya te madyaM rasaM tIvraM duhantyadribhiH ~ 14 9, 67 | pAvamAnIradhyety RSibhiH sambhRtaM rasam ~sarvaMsa pUtamashnAti svaditaM 15 9, 67 | adhyety RSibhiH sambhRtaM rasam ~tasmai sarasvatI duhe kSIraM 16 9, 79 | indo subhvaM supeshasaM rasaM tuñjanti prathamA abhishriyaH ~ 17 9, 97 | devo devebhiH samapRkta rasam ~sutaH pavitraM paryeti 18 9, 109| dhanAya || ~taM te sotAro rasam madAya punanti somam mahe 19 10, 76 | rathirAso adrayo nirasya rasaM gaviSoduhanti te ~duhantyUdharupasecanAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License