Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rajamsyasprtam 1
rajan 24
rajañ 1
rajana 19
rajanah 3
rajanahsatyam 1
rajanam 16
Frequency    [«  »]
19 payasa
19 pitara
19 punanah
19 rajana
19 rasam
19 shubhas
19 shucih

Rig Veda (Sanskrit)

IntraText - Concordances

rajana

   Book, Hymn
1 1, 41 | durgA vi dviSaH puro ghnanti rAjAna eSAm ~nayanti duritA tiraH ~ 2 1, 71 | etyekaH satrA sUro vasva Ishe ~rAjAnA mitrAvaruNA supANI goSu 3 1, 85 | vishvA bhuvanA marudbhyo rAjAna iva tveSasandRsho naraH ~ 4 1, 136| vishve adya sajoSasaH ~tathA rAjAnA karatho yadimaha RtAvAnA 5 1, 137| ime somAso matsarA ime | A rAjAnA divispRshAsmatrA gantamupa 6 2, 40 | nividaH pUrvyA anu ~achA rAjAnA nama etyAvRtaM prashAstrAdA 7 3, 42 | vidathasya dhIbhiH kSatraM rAjAnA pradivo dadhAthe ~trINi 8 3, 42 | pradivo dadhAthe ~trINi rAjAnA vidathe purUNi pari vishvAni 9 3, 62 | trirA divaH savitA soSavIti rAjAnA mitrAvaruNA supANI ~Apashcidasya 10 5, 62 | trAsAthe varuNeLAsv antaH | ~rAjAnA kSatram ahRNIyamAnA sahasrasthUNam 11 5, 65 | tA hi shreSThavarcasA rAjAnA dIrghashruttamA | ~tA satpatI 12 6, 17 | dUtashca havyavAhanaH ~tA rAjAnA shucivratAdityAn mArutaM 13 7, 64 | sukSatro varuNo juSanta ~A rAjAnA maha Rtasya gopA sindhupatI 14 7, 66 | aditiradabdhasya vratasya ye ~maho rAjAna Ishate ~prati vAM sUra udite 15 7, 66 | varuNo mitro aryamA kSatraM rAjAna Ashata ~tad vo adya manAmahe 16 8, 101| varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA ~tA bAhutA 17 10, 14 | pUrve pitaraHpareyuH ~ubhA rAjAnA svadhayA madantA yamaM pashyAsivaruNaM 18 10, 61 | harivoabhiSTau ~adha yad rAjAnA gaviSTau sarat saraNyuH 19 10, 64 | dakSasya vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi ~atUrtapanthAH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License