Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
payah 17
payamsi 5
payanaya 1
payasa 19
payasabhi 2
payasah 1
payasajavete 1
Frequency    [«  »]
19 naktam
19 namobhih
19 paravatah
19 payasa
19 pitara
19 punanah
19 rajana

Rig Veda (Sanskrit)

IntraText - Concordances

payasa

   Book, Hymn
1 1, 79 | stanayantyabhrA ~yadIM Rtasya payasA piyAno nayannRtasya pathibhI 2 1, 153| pUrvyaH patirdan vItaM pAtaM payasa usriyAyAH ~ ~ 3 1, 166| maruto hitA iva purU rajAMsi payasA mayobhuvaH ~A ye rajAMsi 4 3, 36 | yonimanu saMcarantI ~ena vayaM payasA pinvamAnA anu yoniM devakRtaM 5 4, 3 | rushatA dhAsinaiSA jAmaryeNa payasA pIpAya || ~Rtena hi SmA 6 4, 3 | vRSabhash cid aktaH pumAM agniH payasA pRSThyäna | ~aspandamAno 7 4, 41 | yavaseva gatvI sahasradhArA payasA mahI gauH || ~toke hite 8 5, 43 | HYMN 43~~A dhenavaH payasA tUrNyarthA amardhantIr upa 9 5, 63 | caranti tanyavo divaH samrAjA payasA na ukSatam || ~vAcaM su 10 6, 68 | neSi vasyo mApa spharIH payasA mA na Adhak ~juSasva naH 11 7, 36 | sudughAH sudhArA abhi svena payasA pIpyAnAH ~uta tye no maruto 12 7, 50 | udanvatIranudakAshca yAH ~tA asmabhyaM payasA pinvamAnAH shivA devIrashipadA 13 9, 68 | saMyatI madaH sAkaMvRdhA payasA pinvadakSitA ~mahI apAre 14 9, 84 | sIdati ~abhi tyaM gAvaH payasA payovRdhaM somaM shrINanti 15 9, 86 | pavamAna dhIjuvo divyA asRgran payasA dharImaNi ~prAntar{R}SayaH 16 9, 93 | sumedhAH ~mUrdhAnaM gAvaH payasA camUSvabhi shrINanti vasubhirna 17 9, 97 | pracetayannarSati vAcamemAm ~rasAyyaH payasA pinvamAna IrayanneSi madhumantamaMshum ~ 18 10, 19 | vishvato dadha UrjA ghRtena payasA ~ye devAH keca yajñiyAste 19 10, 169| rUpANiveda ~tA asmabhyaM payasA pinvamAnAH prajAvatIrindragoSThe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License