Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naksya 1
nakta 2
naktabhirye 1
naktam 19
naktamadabhya 1
naktamagnistatah 1
naktamapa 1
Frequency    [«  »]
19 minanti
19 mrjanti
19 nabha
19 naktam
19 namobhih
19 paravatah
19 payasa

Rig Veda (Sanskrit)

IntraText - Concordances

naktam

   Book, Hymn
1 1, 24 | amI ya RkSA nihitAsa uccA naktaM dadRshre kuha cid diveyuH ~ 2 1, 24 | na AyuHpra moSIH ~tadin naktaM tad divA mahyamAhustadayaM 3 1, 34 | skambhAsa skabhitAsa Arabhe trir naktaM yAthas trir v ashvinA divA || ~ 4 1, 98 | sa no divA sa riSaH pAtu naktam ~vaishvAnara tava tat satyamastvasmAn 5 1, 127| tamasya pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe 6 1, 139| shacIbhir naH shacIvasU divA naktaM dashasyatam | ~mA vAM rAtir 7 1, 144| mithunA samokasA ~divA na naktaM palito yuvAjani purU carannajaro 8 4, 30 | indra yuyudhuH | ~yad ahA naktam AtiraH || ~yatrota bAdhitebhyash 9 5, 7 | sa smA kRNoti ketum A naktaM cid dUra A sate | ~pAvako 10 5, 76 | madhyaMdina uditA sUryasya | ~divA naktam avasA shaMtamena nedAnIm 11 6, 3 | shociSA rArapIti mitramahAH ~naktaM ya ImaruSo yo divA nR^Inamartyo 12 7, 71 | gomaghA vAM huvema divA naktaM sharumasmad yuyotam ~upAyAtaM 13 7, 71 | yuyutamasmadanirAmamIvAM divA naktaM mAdhvI trAsithAM naH ~A 14 7, 101| yo no divA dipsati yashca naktam ~suvijñAnaM cikituSe janAya 15 8, 25 | te no nAvamuruSyata divA naktaM sudAnavaH ~ariSyanto nipAyubhiH 16 8, 61 | nojaritR^In satpate ahA divA naktaM ca rakSiSaH ~prabhaN^gI 17 8, 64 | vayamu tvA divA sute vayaM naktaM havAmahe ~asmAkaM kAmamA 18 9, 97 | tigmashRN^go divA harirdadRshe naktaM RjraH ~indurvAjI pavate 19 10, 87 | sa nodivA sa riSaH pAtu naktam ~ayodaMSTro arciSA yAtudhAnAnupa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License