Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naayuh 1
naayumsi 1
naayurjivase 1
nabha 19
nabhah 1
nabhakasyaprashastibhiryah 1
nabhakavadindragni 1
Frequency    [«  »]
19 matim
19 minanti
19 mrjanti
19 nabha
19 naktam
19 namobhih
19 paravatah

Rig Veda (Sanskrit)

IntraText - Concordances

nabha

   Book, Hymn
1 1, 43 | parasmin dhAmannRtasya ~mUrdhA nAbhA soma vena AbhUSantIH soma 2 1, 139| yad dha krANA vivasvati nAbhA saMdAyi navyasI | ~adha 3 1, 142| tvaSTApoSAya vi Syatu rAye nAbhA no asmayuH ~avasRjannupa 4 1, 143| yamerire bhRgavo vishvavedasaM nAbhA pRthivyA bhuvanasya majmanA ~ 5 2, 3 | yajantAv RtuthA samañjato nAbhA pRthivyA adhi sAnuSu triSu ~ 6 3, 4 | prasthitA rajAMsi ~divo vA nAbhA nyasAdi hotA stRNImahi devavyacA 7 3, 5 | yajvashcarañaMsUryasya ~pAti nAbhA saptashIrSANamagniH pAti 8 3, 5 | adyaud varSman divo adhi nAbhA pRthivyAH ~mitro agnirIDyo 9 3, 31 | ajaniSTa ~iLAyAstvA pade vayaM nAbhA pRthivyA adhi ~jAtavedo 10 8, 12 | priye samIcInAso asvaran ~nAbhA yajñasya dohanA prAdhvare ~ 11 8, 13 | padaM juSanta yad divi ~nAbhA yajñasya saM dadhuryathA 12 9, 10 | padam ekasya piprataH || ~nAbhA nAbhiM na A dade cakSush 13 9, 12 | gaurIadhi shritaH ~divo nAbhA vicakSaNo.avyo vAre mahIyate ~ 14 9, 72 | yonA sadane punarbhuvaH ~nAbhA pRthivyA dharuNo maho divo. 15 9, 79 | jahipavamAna durAdhyaH ~divi te nAbhA paramo ya Adade pRthivyAste 16 9, 82 | parjanyaH pitA mahiSasya parNino nAbhA pRthivyA giriSukSayaM dadhe ~ 17 9, 86 | adhyasthAt sAnu pavamAno avyayaM nAbhA pRthivyA dharuNo maho divaH ~ 18 10, 62 | mAnavaMsumedhasaH ~ayaM nAbhA vadati valgu vo gRhe devaputrA 19 10, 64 | sajAtyasya marutobubodhatha ~nAbhA yatra prathamaM saMnashAmahe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License