Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
minan 2
minano 1
minanta 1
minanti 19
minantyete 1
minat 3
minati 10
Frequency    [«  »]
19 manusa
19 martyo
19 matim
19 minanti
19 mrjanti
19 nabha
19 naktam

Rig Veda (Sanskrit)

IntraText - Concordances

minanti

   Book, Hymn
1 1, 69| vishvAnyashyAH ~nakiS Ta etA vratA minanti nRbhyo yadebhyaH shruSTiM 2 2, 26| maghavAnA yuvoridApashcana pra minanti vrataM vAm ~achendrAbrahmaNaspatI 3 2, 42| na mitro vratamaryamA na minanti rudraH ~nArAtayastamidaM 4 3, 30| tava bhAgadheyaM na pra minanti vidatheSu dhIrAH ~agne tRtIye 5 3, 35| sukRtA purUNi vratAni devA na minanti vishve ~dAdhAra yaH pRthivIM 6 3, 62| HYMN 62~~na tA minanti mAyino na dhIrA vratA devAnAM 7 4, 5 | shociSA yaH surAdhAH | ~pra ye minanti varuNasya dhAma priyA mitrasya 8 5, 59| naraH sUryasya cakSuH pra minanti vRSTibhiH || ~te ajyeSThA 9 5, 69| pArthivasya | ~na vAM devA amRtA A minanti vratAni mitrAvaruNA dhruvANi ||~ ~ 10 5, 82| savituH kac cana priyam | ~na minanti svarAjyam || ~sa hi ratnAni 11 6, 24| amRtasya dhAmeyakSanto na minanti svadhAvaH ~yastA cakAra 12 6, 75| spUrdhan priyA dhAma yuvadhitA minanti ~na ye devAsa ohasA na martA 13 7, 31| viprAH ~tasya vratAni na minanti dhIrAH ~indraM vANIranuttamanyumeva 14 7, 47| yanti pAthaH ~tA indrasya na minanti vratAni sindhubhyo havyaM 15 7, 76| mithaste ~te devAnAM na minanti vratAnyamardhanto vasubhiryAdamAnAH ~ 16 8, 93| yasya te nU cidAdishaM na minanti svarAjyam ~na devo nAdhrigurjanaH ~ 17 10, 10| savitAvishvarUpaH ~nAkirasya pra minanti vratAni veda nAvasyapRthivi 18 10, 89| pra saMgiraH pravaruNaM minanti ~nyamitreSu vadhamindra 19 10, 94| dhAnyAkRtaH pRñcantisomaM na minanti bapsataH ~sute adhvare adhi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License