Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
martyesvadadhuh 1
martyesvamrta 2
martyesvavasam 1
martyo 19
marudbhih 11
marudbhir 1
marudbhiradityairno 1
Frequency    [«  »]
19 maghonam
19 mandro
19 manusa
19 martyo
19 matim
19 minanti
19 mrjanti

Rig Veda (Sanskrit)

IntraText - Concordances

martyo

   Book, Hymn
1 1, 19 | marudbhiragna A gahi ~nahi devo na martyo mahastava kratuM paraH ~ 2 1, 41 | dhItaye nashat ~sa ratnaM martyo vasu vishvaM tokamuta tmanA ~ 3 1, 150| adevayoH ~sa candro vipra martyo maho vrAdhantamo divi ~pra\- 4 1, 155| kramaNe svardRsho.abhikhyAya martyo bhuraNyati ~tRtIyamasya 5 2, 38 | mahImiSam ~yo no maruto vRkatAti martyo ripurdadhe vasavo rakSatA 6 2, 45 | AdadharSad vRSaNvasU ~duHshaMso martyo ripuH ~tA na A voLhamashvinA 7 5, 4 | kIriNA manyamAno 'martyam martyo johavImi | ~jAtavedo yasho 8 5, 41 | pashumatyai devAso vanate martyo va A devAso vanate martyo 9 5, 41 | martyo va A devAso vanate martyo vaH | ~atrA shivAM tanvo 10 6, 2 | samidhA yasta AhutiM nishitiM martyo nashat ~vayAvantaMsa puSyati 11 6, 14 | HYMN 14~~agnA yo martyo duvo dhiyaM jujoSa dhItibhiH ~ 12 6, 34 | tvAvAnanyo astIndra devo na martyo jyAyAn ~ahannahiM parishayAnamarNo. 13 7, 32 | gamad vAjaM vAjayannindra martyo yasya tvamavitA bhuvaH ~ 14 7, 32 | bhuvat ~kastamindra tvAvasumA martyo dadharSati ~shraddhA it 15 7, 32 | taSTeva sudrvam ~na duSTutI martyo vindate vasu na sredhantaM 16 8, 46 | kAravaH ~sunItho ghA sa martyo yaM maruto yamaryamA ~mitraH 17 8, 101| paryeyuSIM gAmA mAvRkta martyo dabhracetAH ~ ~ 18 10, 22 | vahadhyai ~yayordevo na martyo yantA nakirvidAyyaH ~adha 19 10, 93 | pAtaMshUSaNi ~yajñe\-yajñe sa martyo devAn saparyati ~yaH sumnairdIrghashruttama


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License