Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mandraya 5
mandrayuvo 1
mandresamurjam 1
mandro 19
mandu 1
manduhitaprayasa 1
manduka 4
Frequency    [«  »]
19 karat
19 ksayam
19 maghonam
19 mandro
19 manusa
19 martyo
19 matim

Rig Veda (Sanskrit)

IntraText - Concordances

mandro

   Book, Hymn
1 1, 26 | priyo no astu vishpatirhotA mandro vareNyaH ~priyAH svagnayo 2 1, 36 | dhanaM yaste dadAsha martyaH ~mandro hotA gRhapatiragne dUto 3 2, 30 | sAntyabhyastu mahnA ~ati yo mandro yajathAya devaH sukIrtiM 4 3, 1 | devAnAmabhavaH keturagne mandro vishvAni kAvyAni vidvAn ~ 5 3, 10 | devAn devayate yaja ~hotA mandro virAjasyati sridhaH ~sa 6 3, 15 | HYMN 15~~A hotA mandro vidathAnyasthAt satyo yajvA 7 4, 6 | hotA ny asAdi vikSv agnir mandro vidatheSu pracetAH | ~Urdhvam 8 4, 6 | tmanA mitadrur eti hotAgnir mandro madhuvacA RtAvA | ~dravanty 9 4, 9 | sa sadma pari NIyate hotA mandro diviSTiSu | ~uta potA ni 10 6, 1 | sa priyo vikSvagnirhotA mandro ni SasAdA yajIyAn ~taM tvA 11 7, 7 | yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH ~ 12 7, 8 | ayamu Sya sumahAnavedi hotA mandro manuSo yajvo agniH ~vi bhA 13 7, 9 | arkaM purubhojasaM naH ~hotA mandro vishAM damUnAstirastamo 14 7, 42 | mahayan namobhiH pra hotA mandro ririca upAke ~yajasva su 15 8, 60 | asi hotA pAvaka yakSyaH ~mandro yajiSTho adhvareSvIDyo viprebhiH 16 8, 103| vishvA dayate vasu hotA mandro janAnAm ~madhorna pAtrA 17 10, 6 | arkairdevAnachA raghupatvAjigAti ~mandro hotA sa juhvA yajiSThaH 18 10, 12 | dhUmaketuH samidhA bhARjIko mandro hotA nityovAcA yajIyAn ~ 19 10, 61 | dhenuraduhajjAyamAnA ~adhAsu mandro aratirvibhAvAva syati dvivartanirvaneSAT ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License