Book, Hymn
1 1, 20 | parijmAnaM sukhaM ratham ~takSan dhenuM sabardughAm ~yuvAnA pitarA
2 1, 91 | pra carA soma duryAn ~somo dhenuM somo arvantamAshuM somo
3 1, 118| suSTutiM jujuSANA ~yuvaM dhenuM shayave nAdhitAyApinvatamashvinA
4 1, 137| RtAya pItaye || ~tAM vAM dhenuM na vAsarIm aMshuM duhanty
5 1, 139| yad dha tyAm aN^girobhyo dhenuM devA adattana | ~vi tAM
6 1, 160| dhIro bhuvanAni mAyayA ~dhenuM ca pRshniM vRSabhaM suretasaM
7 2, 35 | manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam ~padyAbhirAshuM
8 3, 63 | me vivikvAnavidan manISAM dhenuM carantIM prayutAmagopAm ~
9 4, 33 | iSya upastire shvaitarIM dhenum ILe | ~ye vAtajUtAs taraNibhir
10 4, 33 | cakruH suvRtaM nareSThAM ye dhenuM vishvajuvaM vishvarUpAm | ~
11 4, 34 | ashvinA ye pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA | ~
12 4, 42 | devA yavasena gAvaH | ~tAM dhenum indrAvaruNA yuvaM no vishvAhA
13 5, 1 | agniH samidhA janAnAm prati dhenum ivAyatIm uSAsam | ~yahvA
14 6, 39 | pIpihISaH sudughAmindra dhenuM bharadvAjeSu suruco rurucyAH ~
15 6, 53 | bharadvAjAyAva dhukSata dvitA ~dhenuM ca vishvadohasamiSaM ca
16 6, 70 | hi vAM purubhujA deSNaM dhenuM na iSaM pinvatamasakrAm ~
17 7, 18 | te sumatAvindra sharman ~dhenuM na tvA sUyavase dudukSannupa
18 10, 64 | yUyam ~tAM pIpayata payaseva dhenuM kuvid giro adhi rathevahAtha ~
19 10, 176| kSAmA yevishvadhAyaso.ashnan dhenuM na mAtaram ~pra devaM devyA
|