Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
danavanantarabharah 1
danavasya 2
danavaya 1
danaya 19
danda 1
dandashanah 1
dane 1
Frequency    [«  »]
19 brhatah
19 caranti
19 dama
19 danaya
19 devasa
19 devatra
19 dhenum

Rig Veda (Sanskrit)

IntraText - Concordances

danaya

   Book, Hymn
1 1, 48 | pra yAmeSu yuñjate mano dAnAya sUrayaH ~atrAha tat kaNva 2 1, 55 | sukratuH sartavA apaH sRjat ~dAnAya manaH somapAvannastu te. 3 1, 180| prati yanti madhvaH ~A vAM dAnAya vavRtIya dasrA goroheNa 4 2, 13 | u. ~asmabhyaM tad vaso dAnAya rAdhaH samarthayasva bahu 5 6, 50 | bhadrA rAtiH sahasriNI ~sadyo dAnAya maMhate ~tat su no vishve 6 6, 59 | aditsantaM cidAghRNe pUSan dAnAya codaya ~paNeshcid vimradA 7 8, 46 | somebhiH somasudbhiH somapA dAnAya shukrapUtapAH ~yo ma imaM 8 8, 51 | vraje ~yasmai tvaM vaso dAnAya shikSasi sa rAyas poSamashnute ~ 9 8, 52 | dAtu naH ~yasmai tvaM vaso dAnAya maMhase sa rAyas poSaminvati ~ 10 8, 54 | bodhi sadhamAdyo vRdhe bhago dAnAya vRtrahan ~Ajipate nRpate 11 8, 61 | sahasrANi shatAni ca yUthA dAnAya maMhase ~A purandaraM cakRma 12 8, 70 | vo maho mahAyyam indraM dAnAya sakSaNim | ~yo gAdheSu ya 13 8, 71 | sUnuM sahaso jAtavedasaM dAnAya vAryANAm | ~dvitA yo bhUd 14 8, 99 | kAmaM vidhato na roSati mano dAnAya codayan ~tvamindra pratUrtiSvabhi 15 9, 81 | yadImunnItA yashasA gavAM dAnAya shUramudamandiSuH sutAH ~ 16 10, 61 | ahannA sapta hotR^In ~sa id dAnAya dabhyAya vanvañcyavAnaH 17 10, 62 | sahasraMshatAshvaM sadyo dAnAya maMhate ~na tamashnoti kashcana 18 10, 141| aryamaNaM bRhaspatimindraM dAnAya codaya ~vAtaMviSNuM sarasvatIM 19 10, 141| tvaM nodevatAtaye rAyo dAnAya codaya ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License