Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
daksoh 1
daksusah 1
dam 1
dama 19
damam 1
damamaritra 1
damana 1
Frequency    [«  »]
19 bhuvat
19 brhatah
19 caranti
19 dama
19 danaya
19 devasa
19 devatra

Rig Veda (Sanskrit)

IntraText - Concordances

dama

   Book, Hymn
1 1, 61 | paryantarikSAt ~svarAL indro dama A vishvagUrtaH svariramatro 2 1, 71 | tviSiM dhAt ~sva A yastubhyaM dama A vibhAti namo vA dAshAdushato 3 1, 73 | patijuSTeva nArI ~taM tvA naro dama A nityamiddhamagne sacanta 4 1, 162| cakRmA subandhum ~yad vAjino dAma sundAnamarvato yA shIrSaNyA 5 2, 1 | pAyurdame yaste'vidhat ~tvamagne dama A vishpatiM vishastvAM rAjAnaM 6 2, 4 | dIdayadushatIrUrmyA A dakSAyyo yo dAsvate dama A ~asya raNvA svasyeva puSTiH 7 4, 2 | haviSmAn | ~ashvo na sve dama A hemyAvAn tam aMhasaH pIparo 8 4, 5 | samidhAnasya vRSNo vasor anIkaM dama A ruroca | ~rushad vasAnaH 9 5, 6 | ya AnRcus tvAdUtAso dame-dama iSaM stotRbhya A bhara || ~ 10 5, 43 | sAdayadhvam | ~sAdadyoniM dama A dIdivAMsaM hiraNyavarNam 11 6, 1 | SasAdA yajIyAn ~taM tvA vayaM dama A dIdivAMsamupa jñubAdho 12 6, 12 | sAsmAkebhiretarI na shUSairagni STave dama A jAtavedAH ~drvanno vanvan 13 6, 48 | shagmastuvishagma te rAyo dAmA matInAm ~somaH sutaH ... ~ 14 7, 1 | supraticakSamavase kutashcit ~dakSAyyo yo dama Asa nityaH ~preddho agne 15 7, 12 | duritAni sAhvAnagniH STave dama A jAtavedAH ~sa no rakSiSad 16 7, 42 | syonashIratithirAciketat ~suprIto agniH sudhito dama A sa vishe dAti vAryamiyatyai ~ 17 8, 72 | mahadashvAvad yojanaM bRhad ~dAmA rathasya dadRshe ~duhanti 18 9, 111| mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | parAvato 19 10, 7 | asme sanutrIryaM trAyase dama AnityahotA ~RtavA sa rohidashvaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License