Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuvam 4
bhuvamabhimam 1
bhuvan 13
bhuvana 19
bhuvanabhi 6
bhuvanabhicaksya 1
bhuvanabhicasta 1
Frequency    [«  »]
19 asate
19 avasa
19 bhagah
19 bhuvana
19 bhuvat
19 brhatah
19 caranti

Rig Veda (Sanskrit)

IntraText - Concordances

bhuvana

   Book, Hymn
1 1, 85 | yetire ~bhayante vishvA bhuvanA marudbhyo rAjAna iva tveSasandRsho 2 1, 161| nAnu gachatha ~sammIlya yad bhuvanA paryasarpata kva svit tAtyA 3 2, 26 | sisicurutsamudriNam ~sanA tA kA cid bhuvanA bhavItvA mAdbhiH sharadbhirduro 4 2, 37 | samanyavaH ~pRkSe tA vishvA bhuvanA vavakSire mitrAya vA sadamA 5 2, 39 | napAdasuryasya mahnA vishvAnyaryo bhuvanA jajAna ~samanyA yantyupa 6 2, 44 | nAbhimasme ~vishvAnyanyo bhuvanA jajAna vishvamanyo abhicakSANa 7 3, 69 | yo vishvAbhi vipashyati bhuvanA saM ca pashyati ~sa naH 8 4, 6 | na shokA bhayante vishvA bhuvanA yad abhrAT || ~bhadrA te 9 4, 16 | mahimA vi recy abhi yo vishvA bhuvanA babhUva || ~vishvAni shakro 10 7, 5 | pAthaH pari pAsi sadyaH ~tvaM bhuvanA janayannabhi krannapatyAya 11 7, 13 | jAtavedo mahitvA ~jAto yadagne bhuvanA vyakhyaH pashUn na gopA 12 7, 83 | kiMcana priyam ~yatrA bhayante bhuvanA svardRshastatrA na indrAvaruNAdhi 13 8, 92 | devasyaujasA ~vishvAbhi bhuvanA bhuvat ~tyamu vaH satrAsAhaM 14 8, 100| pradisho vardhayantyAdardiro bhuvanA dardarImi ~A yan mA venA 15 9, 62 | pavasva vishvamejaya ~tubhyemA bhuvanA kave mahimne soma tasthire ~ 16 10, 56 | dhAmAnyamitAmimAnAH ~tanUSu vishvA bhuvanA ni yemire prAsArayantapurudha 17 10, 142| pitUyataH sAcIva vishvA bhuvanA nyRñjase ~pra saptayaH pra 18 10, 157| HYMN 157~~imA nu kaM bhuvanA sISadhAmendrashca vishve 19 10, 187| yo vishvAbhi vipashyati bhuvanA saM ca pashyati ~sa naHparSadati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License