Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhagabhaktasya 1
bhagadheyam 3
bhagadheyani 1
bhagah 19
bhagahsavita 1
bhagam 53
bhagama 1
Frequency    [«  »]
20 yata
19 asate
19 avasa
19 bhagah
19 bhuvana
19 bhuvat
19 brhatah

Rig Veda (Sanskrit)

IntraText - Concordances

bhagah

   Book, Hymn
1 1, 24 | bhAgamImahe ~yashcid dhi ta itthA bhagaH shashamAnaH purA nidaH ~ 2 1, 163| maryo arvannanu gAvo.anu bhagaH kanInAm ~anu vrAtAsastava 3 3, 61 | dadhAtiretaH ~sa hi kSapAvAn sa bhagaH sa rAjA ma... ~vIrasya nu 4 5, 41 | sajoSA vAto agniH | ~pUSA bhagaH prabhRthe vishvabhojA AjiM 5 5, 42 | sumatyA yajñiyAnAm || ~devo bhagaH savitA rAyo aMsha indro 6 5, 46 | nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta || ~indrAgnI 7 5, 48 | vidma puruSatvatA vayaM yato bhagaH savitA dAti vAryam ||~ ~ 8 5, 51 | svasti no mimItAm ashvinA bhagaH svasti devy aditir anarvaNaH | ~ 9 5, 82 | ratnAni dAshuSe suvAti savitA bhagaH | ~tam bhAgaM citram Imahe || ~ 10 6, 25 | AnashuH sumnamindra ~kaste bhAgaH kiM vayo dudhra khidvaH 11 6, 54 | tadoSadhIbhirabhi rAtiSAco bhagaH purandhirjinvatu pra rAye ~ 12 7, 15 | vIravad yasho devashca savitA bhagaH ~ditishcadAti vAryam ~agne 13 7, 35 | indrApUSaNA vAjasAtau ~shaM no bhagaH shamu naH shaMso astu shaM 14 8, 19 | mitro aryamA yena nAsatyA bhagaH ~vayaM tat te shavasA gAtuvittamA 15 8, 100| madhuno bhakSamagre hitaste bhAgaH suto astu somaH ~asashca 16 9, 108| yasya maruto yasya vAryamaNA bhagaH ~A yena mitrAvaruNA karAmaha 17 10, 93 | nRNAM stuto marutaH pUSaNo bhagaH ~uta no naktamapAM vRSaNvasU 18 10, 141| pra no yachatvaryamA pra bhagaH pra bRhaspatiH ~pradevAH 19 10, 159| sUryo agAdudayaM mAmako bhagaH ~ahaM tadvidvalA patimabhyasAkSi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License