Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yadidaham 1
yadidam 2
yadidhyate 1
yadim 18
yadima 1
yadimaha 1
yadimahe 4
Frequency    [«  »]
18 vajinivasu
18 vata
18 vrsanvasu
18 yadim
18 yasta
17 ahim
17 ahnam

Rig Veda (Sanskrit)

IntraText - Concordances

yadim

   Book, Hymn
1 1, 71 | prayasA vardhayantIH ~mathId yadIM vibhRto mAtarishvA gRhe\- 2 1, 79 | patanti mihaH stanayantyabhrA ~yadIM Rtasya payasA piyAno nayannRtasya 3 1, 122| yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA ~sa vrAdhato 4 1, 127| shubhe na panthAm ~dvitA yadIM kIstAso abhidyavo namasyanta 5 1, 127| stomo babhUtvagnaye | prati yadIM haviSmAn vishvAsu kSAsu 6 1, 145| shvAntaM mRshate nAndye mude yadIM gachantyushatIrapiSThitam ~ 7 1, 148| HYMN 148~~mathId yadIM viSTo mAtarishvA hotAraM 8 1, 151| pravAcyaM vRSaNA dakSase mahe ~yadIM RtAya bharatho yadarvate 9 1, 158| garan nadyo mAtRtamA dAsA yadIM susamubdhamavAdhuH ~shiro 10 1, 167| mahimA satyo asti ~sacA yadIM vRSamaNA ahaMyu sthirA cijjanIrvahate 11 3, 40 | atashcidindraH sadaso varIyAn yadIM somaH pRNati dugdho aMshuH ~ 12 7, 26 | nIthe maghavAnaM sutAsaH ~yadIM sabAdhaH pitaraM na putrAH 13 7, 56 | spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo vo asti ~ 14 8, 45 | harI gRbhNe sumadrathA ~yadIM brahmabhya id dadaH ~bhindhi 15 8, 50 | bhujmA maghavatsu pinvate yadIM sutA amandiSuH ~yadIM sutAsa 16 8, 50 | pinvate yadIM sutA amandiSuH ~yadIM sutAsa indavo.abhi priyamamandiSuH ~ 17 10, 69 | praNItiHsuraNA upetayaH ~yadIM sumitrA visho agra indhateghRtenAhuto 18 10, 71 | tasya vAcyapi bhAgoasti ~yadIM shRNotyalakaM shRNoti nahi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License