Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrsantamasya 2
vrsanvan 3
vrsanvantam 1
vrsanvasu 18
vrsanvaty 1
vrsanvrsanamarusam 1
vrsanvrsedasi 1
Frequency    [«  »]
18 usasam
18 vajinivasu
18 vata
18 vrsanvasu
18 yadim
18 yasta
17 ahim

Rig Veda (Sanskrit)

IntraText - Concordances

vrsanvasu

   Book, Hymn
1 1, 111| vidamnApasastakSan harI indravAhA vRSaNvasU ~takSan pitRbhyAM Rbhavo 2 2, 45 | paro nAntara AdadharSad vRSaNvasU ~duHshaMso martyo ripuH ~ 3 4, 50 | bRhaspate 'smin yajñe mandasAnA vRSaNvasU | ~A vAM vishantv indavaH 4 5, 74 | manAvasU | ~tac chravatho vRSaNvasU atrir vAm A vivAsati || ~ 5 5, 75 | shrutaM havam || ~suSTubho vAM vRSaNvasU rathe vANIcy AhitA | ~uta 6 5, 75 | adhAyy RtviyaH | ~ayoji vAM vRSaNvasU ratho dasrAv amartyo mAdhvI 7 8, 5 | yAtamUtibhirnavyasIbhiH sushastibhiH ~yad vAM vRSaNvasU huve ~yathA cit kaNvamAvataM 8 8, 5 | vAjeSu sobharim ~etAvad vAM vRSaNvasU ato vA bhUyo ashvinA ~gRNantaH 9 8, 5 | mRgaM jAgRvAMsaM svadatho vA vRSaNvasU ~tA naHpRN^ktamiSA rayim ~ 10 8, 22 | vAmadribhiH sutaH somo nara vRSaNvasu ~A yAtaM somapItaye pibataM 11 8, 22 | ruhatamashvinA rathe koshe hiraNyaye vRSaNvasU ~yuñjAthAM pIvarIriSaH ~ 12 8, 26 | suriSu ~aturtadakSAvRSaNA vRSaNvasU ~yuvaM varo suSAmNe mahe 13 8, 26 | nAsatyA ~avobhiryatho vRSaNa vRSaNvasU ~tA vAmadya havAmahe havyebhirvajinIvasU ~ 14 8, 26 | juhurANA cidashvinA manyethAM vRSaNvasU ~yuvaM hi rudrA parSatho 15 8, 26 | yAtamasmayU ~asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam ~viSudruheva 16 8, 73 | anti Sad... ~ihA gataM vRSaNvasU shRNutaM ma imaM havam ~ 17 8, 85 | rAsabhaM rathe vIDvaN^ge vRSaNvasU ~madhvaH somasya pItaye ~ 18 10, 93 | bhagaH ~uta no naktamapAM vRSaNvasU sUryAmAsA sadanAyasadhanyA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License