Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasyaso 3
vasyasodihi 1
vasyo 15
vata 18
vataajat 1
vatacodito 2
vatah 8
Frequency    [«  »]
18 usasah
18 usasam
18 vajinivasu
18 vata
18 vrsanvasu
18 yadim
18 yasta

Rig Veda (Sanskrit)

IntraText - Concordances

vata

   Book, Hymn
1 1, 90 | kartA naH svastimataH ~madhu vAtA RtAyate madhu kSaranti sindhavaH ~ 2 1, 163| patayiSNvarvan tava cittaM vAta iva dhrajImAn ~tava shRN^gANi 3 1, 187| rajAMsyanu viSThitAH ~divi vAtA iva shritAH ~tava tye pito 4 4, 27 | asvanId adha dyor vi yad yadi vAta UhuH puraMdhim | ~sRjad 5 5, 83 | kRNute varSyaM nabhaH || ~pra vAtA vAnti patayanti vidyuta 6 8, 40 | cit sAhiSImahyagnirvaneva vAta in nabhantAmanyake same 7 8, 49 | ajirAso harayo ye ta Ashavo vAtA iva prasakSiNaH ~yebhirapatyaM 8 9, 22 | sargAH sRSTA aheSata ~ete vAtA ivoravaH parjanyasyeva vRSTayaH ~ 9 9, 31 | bhavA vAjAnAM patiH ~tubhyaM vAtA abhipriyastubhyamarSanti 10 10, 68 | bRhaspatiranumRshyA valasyAbhramiva vAta A cakraA gAH ~yadA valasya 11 10, 119| kuvitsomasyApAmiti ~pra vAtA iva dodhata un mA pItA ayaMsata ~ 12 10, 125| dyAMvarSmaNopa spRshAmi ~ahameva vAta iva pra vAmyArabhamANA bhuvanAni 13 10, 137| jIvayathA punaH ~dvAvimau vAtau vAta A sindhorA parAvataH ~dakSante 14 10, 137| parAnyo vAtu yad rapaH ~A vAta vAhi bheSajaM vi vAta vAhi 15 10, 137| A vAta vAhi bheSajaM vi vAta vAhi yad rapaH ~tvaM hivishvabheSajo 16 10, 186| HYMN 186~~vAta A vAtu bheSajaM shambhu 17 10, 186| pra NaAyUMSi tAriSat ~uta vAta pitAsi na uta bhrAtota naH 18 10, 186| nojIvAtave kRdhi ~yadado vAta te gRhe.amRtasya nidhirhitaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License