Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
urviyavi 1
urvyah 1
urvyutih 1
usa 18
usah 6
usamana 1
usanah 1
Frequency    [«  »]
18 sura
18 sva
18 svam
18 usa
18 usasah
18 usasam
18 vajinivasu

Rig Veda (Sanskrit)

IntraText - Concordances

usa

   Book, Hymn
1 1, 46 | HYMN 46~~eSo uSA apUrvya vyuchati priyA divaH ~ 2 1, 48 | dveSo maghonI duhitA diva uSA uchadapa sridhaH ~uSa A 3 1, 48 | diva uSA uchadapa sridhaH ~uSa A bhAhi bhAnunA candreNa 4 1, 113| pashyadbhya urviyA vicakSa uSA ~kSatrAya tvaM shravase 5 1, 113| visadRshA jIvitAbhipracakSa uSA ... ~eSA divo duhitA pratyadarshi 6 1, 124| HYMN 124~~uSA uchantI samidhAne agnA udyan 7 1, 124| jAyeya patya ushatI suvAsA uSA hasreva ni riNIte apsaH ~ 8 2, 38 | no hinvantUSaso vyuSTiSu ~uSA na rAmIraruNairaporNute 9 4, 14 | prabodhayantI suvitAya devy uSA Iyate suyujA rathena || ~ 10 4, 51 | dashagve saptAsye revatI revad USa || ~yUyaM hi devIr Rtayugbhir 11 5, 75 | shrutaM havam || ~abhUd uSA rushatpashur Agnir adhAyy 12 5, 80 | dveSo bAdhamAnA tamAMsy uSA divo duhitA jyotiSAgAt || ~ 13 7, 77 | nayantI sudRshIkamashvam ~uSA adarshi rashmibhirvyaktA 14 7, 78 | viprAso matibhirgRNantaH ~uSA yAti jyotiSA bAdhamAnA vishvA 15 10, 8 | Rtasya yonautanvo juSanta ~uSa\-uSo hi vaso agrameSi tvaM 16 10, 35 | trAyetAM suvitAyamAtarA ~uSA uchantyapa bAdhatAmaghaM 17 10, 127| tamaH kRSNaM vyaktamasthita ~uSa RNevayAtaya ~upa te gA ivAkaraM 18 10, 172| sudAnavaH prati dadhmo yajAmasi ~uSA apa svasustamaH saM vartayati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License