Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svaksatram 2
svaksatraya 1
svaksatrebhistanvah 1
svam 18
svama 2
svamadma 1
svamanu 1
Frequency    [«  »]
18 sunrta
18 sura
18 sva
18 svam
18 usa
18 usasah
18 usasam

Rig Veda (Sanskrit)

IntraText - Concordances

svam

   Book, Hymn
1 1, 33 | vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH ~ 2 1, 46 | indavo vasu sindhUnAM pade ~svaM vavriM kuha dhitsathaH ~ 3 3, 7 | yatra pari dhAnamaktoranu svaM dhAma jariturvavakSa ~adhvaryubhiH 4 3, 33 | sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH ~ 5 3, 58 | mAyAH kRNvAnastanvaM pari svAm ~triryad divaH pari muhUrtamAgAt 6 5, 58 | cid eSAm bharteva garbhaM svam ic chavo dhuH | ~vAtAn hy 7 5, 59 | ashvAn taruSanta A rajo 'nu svam bhAnuM shrathayante arNavaiH || ~ 8 6, 11 | vahnirAsAgne yajasva tanvaM tava svAm ~dhanyA cid dhi tve dhiSaNA 9 6, 23 | navavAstvamanudeyaM mahe pitre dadAtha svaM napAtam ~tvaM dhunirindra ... ~ 10 6, 32 | ca shikSatyuped dadAti na svaM muSAyati ~bhUyo\-bhUyo rayimidasya 11 7, 82 | ojo mimAte dhruvamasya yat svam ~ajAmimanyaH shnathayantamAtirad 12 8, 11 | sanAcca hotA navyashca satsi ~svAM cAgne tanvaM piprayasvAsmabhyaM 13 8, 44 | manmanA shumbhAnastanvaM svAm ~kavirvipreNa vAvRdhe ~Urjo 14 10, 1 | AsA yadasya payo akrata svaM sacetaso abhyarcantyatra ~ 15 10, 56 | svarvidamAsthApayanta tRtIyenakarmaNA ~svAM prajAM pitaraH pitryaM saha 16 10, 56 | svastibhiratidurgANi vishvA ~svAM prajAM bRhaduktho mahitvAvareSvadadhAdA 17 10, 61 | sukRtasya yonau ~pitA yat svAM duhitaramadhiSkan kSmayA 18 10, 120| mahAn bRhaddivo atharvAvocat svAM tanvamindrameva ~svasAro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License