Book, Hymn
1 1, 33 | vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH ~
2 1, 46 | indavo vasu sindhUnAM pade ~svaM vavriM kuha dhitsathaH ~
3 3, 7 | yatra pari dhAnamaktoranu svaM dhAma jariturvavakSa ~adhvaryubhiH
4 3, 33 | sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH ~
5 3, 58 | mAyAH kRNvAnastanvaM pari svAm ~triryad divaH pari muhUrtamAgAt
6 5, 58 | cid eSAm bharteva garbhaM svam ic chavo dhuH | ~vAtAn hy
7 5, 59 | ashvAn taruSanta A rajo 'nu svam bhAnuM shrathayante arNavaiH || ~
8 6, 11 | vahnirAsAgne yajasva tanvaM tava svAm ~dhanyA cid dhi tve dhiSaNA
9 6, 23 | navavAstvamanudeyaM mahe pitre dadAtha svaM napAtam ~tvaM dhunirindra ... ~
10 6, 32 | ca shikSatyuped dadAti na svaM muSAyati ~bhUyo\-bhUyo rayimidasya
11 7, 82 | ojo mimAte dhruvamasya yat svam ~ajAmimanyaH shnathayantamAtirad
12 8, 11 | sanAcca hotA navyashca satsi ~svAM cAgne tanvaM piprayasvAsmabhyaM
13 8, 44 | manmanA shumbhAnastanvaM svAm ~kavirvipreNa vAvRdhe ~Urjo
14 10, 1 | AsA yadasya payo akrata svaM sacetaso abhyarcantyatra ~
15 10, 56 | svarvidamAsthApayanta tRtIyenakarmaNA ~svAM prajAM pitaraH pitryaM saha
16 10, 56 | svastibhiratidurgANi vishvA ~svAM prajAM bRhaduktho mahitvAvareSvadadhAdA
17 10, 61 | sukRtasya yonau ~pitA yat svAM duhitaramadhiSkan kSmayA
18 10, 120| mahAn bRhaddivo atharvAvocat svAM tanvamindrameva ~svasAro
|