Book, Hymn
1 1, 52 | sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH ~taM vRtrahatye
2 1, 71 | devo duhitari tviSiM dhAt ~sva A yastubhyaM dama A vibhAti
3 1, 143| agniM taM gIrbhirhinuhi sva A dame ya eko vasvo varuNo
4 2, 2 | prashaMsyam ~tamukSamANaM rajasi sva A dame candramiva surucaM
5 2, 25 | bRhaspate yo no abhi hvaro dadhe svA taM marmartu duchunA harasvatI ~
6 2, 39 | nArAtayo vi nashan nAnRtAni ~sva A dame sudughA yasya dhenuH
7 3, 31 | havyavAhamadadhuradhvareSu ~sIda hotaH sva u loke cikitvAn sAdayA yajñaM
8 3, 46 | vRSabhiH sutam ~tubhyedindra sva okye somaM codAmi pItaye ~
9 4, 4 | ya ukthaiH | ~piprISati sva AyuSi duroNe vishved asmai
10 7, 7 | mitadruH ~A yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH ~
11 7, 36 | sakhyaM vayashca namasvinaH sva Rtasya dhAman ~vi pRkSo
12 7, 90 | adha vAyuM niyutaH sashcata svA uta shvetaM vasudhitiM nireke ~
13 9, 111| vasu saM mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame |
14 10, 18 | anu parehi panthAM yaste sva itaro devayAnAt ~cakSuSmate
15 10, 23 | so cin nu vRSTiryUthyA svA sacAnindraH shmashrUNiharitAbhi
16 10, 83 | tvA manyo akraturjihILAhaM svA tanUrbaladeyAya mehi ~ayaM
17 10, 95 | Atayo na tanvaH shumbhata svA ashvAso nakrILayo dandashAnAH ~
18 10, 121| dyaurugrA pRthivI ca dRLhA yena sva stabhitaM yenanAkaH ~yo
|