Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suyujovahantu 1
suyuktam 1
sv 4
sva 18
svabdiva 1
svabhanava 1
svabhanavah 3
Frequency    [«  »]
18 stotrbhyo
18 sunrta
18 sura
18 sva
18 svam
18 usa
18 usasah

Rig Veda (Sanskrit)

IntraText - Concordances

sva

   Book, Hymn
1 1, 52 | sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH ~taM vRtrahatye 2 1, 71 | devo duhitari tviSiM dhAt ~sva A yastubhyaM dama A vibhAti 3 1, 143| agniM taM gIrbhirhinuhi sva A dame ya eko vasvo varuNo 4 2, 2 | prashaMsyam ~tamukSamANaM rajasi sva A dame candramiva surucaM 5 2, 25 | bRhaspate yo no abhi hvaro dadhe svA taM marmartu duchunA harasvatI ~ 6 2, 39 | nArAtayo vi nashan nAnRtAni ~sva A dame sudughA yasya dhenuH 7 3, 31 | havyavAhamadadhuradhvareSu ~sIda hotaH sva u loke cikitvAn sAdayA yajñaM 8 3, 46 | vRSabhiH sutam ~tubhyedindra sva okye somaM codAmi pItaye ~ 9 4, 4 | ya ukthaiH | ~piprISati sva AyuSi duroNe vishved asmai 10 7, 7 | mitadruH ~A yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH ~ 11 7, 36 | sakhyaM vayashca namasvinaH sva Rtasya dhAman ~vi pRkSo 12 7, 90 | adha vAyuM niyutaH sashcata svA uta shvetaM vasudhitiM nireke ~ 13 9, 111| vasu saM mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | 14 10, 18 | anu parehi panthAM yaste sva itaro devayAnAt ~cakSuSmate 15 10, 23 | so cin nu vRSTiryUthyA svA sacAnindraH shmashrUNiharitAbhi 16 10, 83 | tvA manyo akraturjihILAhaM svA tanUrbaladeyAya mehi ~ayaM 17 10, 95 | Atayo na tanvaH shumbhata svA ashvAso nakrILayo dandashAnAH ~ 18 10, 121| dyaurugrA pRthivI ca dRLhA yena sva stabhitaM yenanAkaH ~yo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License