Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suputam 4
suputra 3
suputram 1
sura 18
surabha 1
surabhi 1
surabhim 4
Frequency    [«  »]
18 shiksa
18 stotrbhyo
18 sunrta
18 sura
18 sva
18 svam
18 usa

Rig Veda (Sanskrit)

IntraText - Concordances

sura

   Book, Hymn
1 3, 16 | asyA uSaso vyuSTau tvaM sUra udite bodhi gopAH ~janmeva 2 4, 16 | puro jarimA vi dardaH || ~sUra upAke tanvaM dadhAno vi 3 7, 63 | dIyannanveti pAthaH ~prati vAM sUra udite vidhema namobhirmitrAvaruNota 4 7, 65 | HYMN 65~~prati vAM sUra udite sUktairmitraM huve 5 7, 66 | sAdhayataM dhiyaH ~yadadya sUra udite.anAgA mitro aryamA ~ 6 7, 66 | rAjAna Ishate ~prati vAM sUra udite mitraM gRNISe varuNam ~ 7 7, 66 | vo adya manAmahe sUktaiH sUra udite ~yadohate varuNo mitro 8 7, 86 | dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH ~ 9 8, 1 | dhenuMsudughAmanyAmiSamurudhArAmaraMkRtam ~yat tudat sUra etashaM vaN^kU vAtasya parNinA ~ 10 8, 1 | yadindra havyo bhuvaH ~mama tvA sUra udite mama madhyandine divaH ~ 11 8, 6 | abhi vrajaM na tatniSe sUra upAkacakSasam ~yadindra 12 8, 13 | amRtaM vasutvanam ~have tvA sUra udite have madhyandine divaH ~ 13 8, 27 | stheyAma madhya A ~yadadya sUra udite yan madhyandina Atuci ~ 14 8, 72 | somasya mitrAvaruNoditA sUra A dade ~tadAturasya bheSajam ~ 15 9, 10 | jananta uSaso bhagam | ~sUrA aNvaM vi tanvate || ~apa 16 9, 63 | hinvAno mAnuSIrapaH ~ayukta sUra etashaM pavamAno manAvadhi ~ 17 9, 66 | bhUridAbhyashcin maMhIyAn ~tvaM soma sUra eSastokasya sAtA tanUnAm ~ 18 10, 121| manasArejamAne ~yatrAdhi sUra udito vibhAti kasmai devAyahaviSA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License