Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shasyante 1
shasyate 9
shasyo 1
shata 18
shatabhujibhistamabhihruteraghat 1
shatabhujih 1
shatabradhna 1
Frequency    [«  »]
18 savane
18 shacibhih
18 shakra
18 shata
18 shiksa
18 stotrbhyo
18 sunrta

Rig Veda (Sanskrit)

IntraText - Concordances

shata

   Book, Hymn
1 1, 53 | vadhIstejiSThayAtithigvasyavartanI ~tvaM shatA vaN^gRdasyAbhinat puro.anAnudaH 2 1, 122| varuNa mitra rAtirgavAM shatA pRkSayAmeSu pajre ~shrutarathe 3 1, 126| mahyaM yAduri yAshUnAM bhojyA shatA ~upopa me parA mRsha mA 4 2, 1 | svanIka patyase tvaM sahasrANi shatA dasha prati ~tvAmagne pitaramiSTibhirnarastvAM 5 3, 9 | shruSTI devaM saparyata ~trINi shatA trI sahasrANyagniM triMshacca 6 4, 32 | somasya khAryaH || ~sahasrA te shatA vayaM gavAm A cyAvayAmasi | ~ 7 5, 27 | tryaruNash ciketa || ~yo me shatA ca viMshatiM ca gonAM harI 8 5, 52 | me sapta shAkina ekam-ekA shatA daduH | ~yamunAyAm adhi 9 5, 62 | vimucanty ashvAn | ~dasha shatA saha tasthus tad ekaM devAnAM 10 6, 53 | tuviSvaNyanarvANaM pUSaNaM saM yathA shatA ~saM sahasrA kAriSaccarSaNibhya 11 6, 70 | abhiSAca RSvAn ~saM vAM shatA nAsatyA sahasrAshvAnAM purupanthA 12 7, 18 | anavo druhyavashca SaSTiH shatA suSupuH SaT sahasrA ~SaSTirvIrAso 13 7, 32 | sadyashcid yaH sahasrANi shatA dadan nakirditsantamA minat ~ 14 8, 45 | dive\-dive sahasrA sUnRtA shatA ~jaritribhyovimaMhate ~vidmA 15 8, 46 | viMshatiMshatA ~dasha shyAvInAM shatA dasha tryaruSINAM dasha 16 8, 46 | adha shvitneSu viMshatiM shatA ~shataM dAse balbUthe viprastarukSa 17 8, 78 | andhasa indra sahasramA bhara ~shatA ca shUra gonAm ~A no bhara 18 10, 52 | dheyAmathemAvishvAH pRtanA jayAti ~trINi shatA trI sahasrANyagniM triMshacca


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License