Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sha 1
shabalau 1
shabhara 1
shacibhih 18
shacibhihshakra 1
shacibhir 2
shacibhirapa 1
Frequency    [«  »]
18 sanita
18 saratham
18 savane
18 shacibhih
18 shakra
18 shata
18 shiksa

Rig Veda (Sanskrit)

IntraText - Concordances

shacibhih

   Book, Hymn
1 1, 30 | jaritR^INAm ~RNorakSaM na shacIbhiH ~shashvadindraH popruthadbhirjigAya 2 1, 62 | shikSA shacIvastava naH shacIbhiH ~sanAyate gotama indra navyamatakSad 3 1, 103| rauhiNaM vyahan vyaMsaM maghavA shacIbhiH ~sa jAtUbharmA shraddadhAna 4 1, 109| vajrabAhU asmAnindrAgnI avataM shacIbhiH ~ime nu te rashmayaH sUryasya 5 1, 116| kRSNiyAya RjUyate nAsatyA shacIbhiH ~pashuM na naSTamiva darshanAya 6 1, 117| jarantaM punaryuvAnaM cakrathuH shacIbhiH ~yuvo rathaM duhitA sUryasya 7 1, 118| daMsanAbhirud rebhaM dasrA vRSaNA shacIbhiH ~niS TaugryaM pArayathaH 8 4, 44 | tAM divo napAtA vanathaH shacIbhiH | ~yuvor vapur abhi pRkSaH 9 6, 52 | anyaM kRNoti pUrvamaparaM shacIbhiH ~shRNve vIra ugram\-ugraM 10 7, 6 | madantIH prAcIshcakAra nRtamaH shacIbhiH ~tamIshAnaM vasvo agniM 11 7, 67 | purandhIstA naH shaktaM shacIpatI shacIbhiH ~aviSTaM dhISvashvinA na 12 7, 69 | paritakmyAyAm ~yad devayantamavathaH shacIbhiH pari ghraMsamomanA vAM vayo 13 7, 92 | bharantyadhvaryavo devayantaH shacIbhiH ~pra yAbhiryAsi dAshvAMsamachA 14 8, 2 | parA dAH ~shikSA shacIvaH shacIbhiH ~vayamu tvA tadidarthA indra 15 8, 2 | puruhUtaH ~mahAn mahIbhiH shacibhiH ~yasmin vishvAshcarSaNaya 16 8, 16 | puruhUtaH ~mahAn mahIbhiH shacIbhiH ~sa stomyaH sa havyaH satyaH 17 8, 57 | madhumantamasme pra dAshvAMsamavataM shacIbhiH ~ ~ 18 10, 131| kAvyairdaMsanAbhiH ~yat surAmaM vyapibaH shacIbhiH sarasvatItvA maghavannabhiSNak ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License