Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rastraya 1
rastri 2
rastryatyetyaktun 1
rasva 18
rasvaditim 1
rasvendo 1
rasyagne 1
Frequency    [«  »]
18 purustuta
18 putro
18 rashmibhih
18 rasva
18 s
18 sakhaya
18 sanita

Rig Veda (Sanskrit)

IntraText - Concordances

rasva

   Book, Hymn
1 1, 114| svAdIyo rudrAya vardhanam ~rAsvA ca no amRta martabhojanaM 2 1, 114| stomAn pashupA ivAkaraM rAsvA pitarmarutAM sumnamasme ~ 3 2, 29 | ye ca martAH ~shataM no rAsva sharado vicakSe.acyAmAyUMSi 4 3, 14 | agne sahasrasAtamaH ~nU no rAsva sahasravat tokavat puSTimad 5 3, 63 | tAmasmabhyaM pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm ~ ~ 6 3, 68 | no havyAni vishvadevya ~rAsva ratnAni dAshuSe ~shucimarkairbRhaspatimadhvareSu 7 4, 11 | vAvanaH shukra devais tan no rAsva sumaho bhUri manma || ~tvad 8 5, 13 | vardhanti suSTutam | ~sa no rAsva suvIryam || ~agne nemir 9 6, 53 | arvAcaH sIM kRNuhyagne.avase rAsva vAjota vaMsva ~yamApo adrayo 10 7, 16 | sUno sahaso martabhojanA rAsva tad yat tvemahe ~tvamagne 11 7, 79 | tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo arado gRNAnA ~ 12 7, 81 | duhitarmartabhojanaM tad rAsva bhunajAmahai ~shravaH sUribhyo 13 8, 4 | shishIhi bhurijoriva kSuraM rAsva rAyo vimocana ~tve tan naH 14 8, 23 | tvaM na UrjAM pate rayiM rAsva suvIryam ~prAva nastoke 15 8, 60 | shociSTha dIdihi vishe mayo rAsva stotre mahAnasi ~devAnAM 16 8, 60 | vayovRdhaM rayiM pAvaka shaMsyam ~rAsvA ca na upamAte puruspRhaM 17 9, 43 | viprasya gRNato vRdhe ~soma rAsva suvIryam ~ ~ 18 10, 7 | vayaskRduta novayodhAH ~rAsvA ca naH sumaho havyadAtiM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License