Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rashmayastatra 1
rashmayo 6
rashmeva 1
rashmibhih 18
rashmibhir 1
rashmibhiratatana 1
rashmibhirdashabhirbhari 1
Frequency    [«  »]
18 puram
18 purustuta
18 putro
18 rashmibhih
18 rasva
18 s
18 sakhaya

Rig Veda (Sanskrit)

IntraText - Concordances

rashmibhih

   Book, Hymn
1 1, 47 | na A gataM sAkaM sUryasya rashmibhiH ~arvAñcA vAM saptayo.adhvarashriyo 2 1, 84 | pRNaktvindriyaM rajaH sUryo na rashmibhiH ~indramid dharI vahato.apratidhRSTashavasam ~ 3 1, 123| ashvAvatIrgomatIrvishvavArA yatamAnA rashmibhiH sUryasya ~parA ca yanti 4 1, 124| praticakSyeva ~vyuchantI rashmibhiH sUryasyAñjyaN^kte samanagA 5 1, 132| voceradha dvitAntaH pashyanti rashmibhiH ~sa ghA vide anvindro gaveSaNo 6 1, 136| rashmibhishcakSurbhagasya rashmibhiH | dyukSaM mitrasya sAdanamaryamNo 7 1, 137| uSaso budhi sAkaM sUryasya rashmibhiH | ~suto mitrAya varuNAya 8 5, 4 | juSasvAgna iLayA sajoSA yatamAno rashmibhiH sUryasya | ~juSasva naH 9 5, 79 | divaH | ~sAkaM sUryasya rashmibhiH shukraiH shocadbhir arcibhiH 10 5, 81 | trINi rocanota sUryasya rashmibhiH sam ucyasi | ~uta rAtrIm 11 7, 36 | brahmaitu sadanAd Rtasya vi rashmibhiH sasRje sUryo gAH ~vi sAnunA 12 8, 43 | vibhAvasuH sRjan sUryo na rashmibhiH ~shardhan tamAMsi jighnase ~ 13 8, 72 | saptapadImariH ~sUryasya sapta rashmibhiH ~somasya mitrAvaruNoditA 14 8, 101| ratharyataH sAkaM sUryasya rashmibhiH ~pra yo vAM mitrAvaruNAjiro 15 9, 41 | rodasI pRNa ~uSAH sUryo na rashmibhiH ~pari NaH sharmayantyA dhArayA 16 9, 86 | panipnatam ~sa sUryasya rashmibhiH pari vyata tantuM tanvAnastrivRtaMyathA 17 9, 100| mahi shravashcitrebhiryAsi rashmibhiH ~shardhan tamAMsi jighnase 18 10, 132| priyA didiSTana sUro ninikta rashmibhiH ~yuvaM hyapnarAjAvasIdataM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License