Book, Hymn
1 1, 31 | manuSasya shAsanIM pituryat putro mamakasya jAyate ~tvaM no
2 1, 69 | madhye niSatto raNvo duroNe ~putro na jAto raNvo duroNe vAjI
3 1, 155| nayati retase bhuje ~dadhAti putro.avaraM paraM piturnAma tRtIyamadhi
4 2, 1 | bhrAtrAya shamyA tanUrucam ~tvaM putro bhavasi yaste.avidhat tvaM
5 2, 7 | pratno hotA vareNyaH ~sahasas putro adbhutaH ~ ~
6 3, 15 | savedhAH ~vidyudrathaH sahasas putro agniH shociSkeshaH pRthivyAM
7 3, 31 | aruSastUpo rushadasya pAja iLAyAs putro vayune.ajaniSTa ~iLAyAstvA
8 4, 18 | didhiSanta ApaH | ~mamaitAn putro mahatA vadhena vRtraM jaghanvAM
9 4, 42 | divaM sadana Rtasya | ~Rtena putro aditer RtAvota tridhAtu
10 5, 3 | spRdhi pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe | ~
11 5, 9 | uta sma durgRbhIyase putro na hvAryANAm | ~purU yo
12 7, 32 | rAyaskAmo vajrahastaM sudakSiNaM putro na pitaraM huve ~ima indrAya
13 7, 100| akhkhalIkRtyA pitaraM na putro anyo anyamupa vadantameti ~
14 8, 27 | tad vaH samrAja A vRNImahe putro na bahupAyyam ~ashyAma tadAdityA
15 10, 1 | dyAvApRthivI agna ubhe sadA putro na mAtarAtatantha ~pra yAhyachoshato
16 10, 31 | vyathiravyathiH kRNutasvagopA ~putro yat purvaH pitrorjaniSTa
17 10, 32 | chantsat vapuSo vapuSTaraM putro yajjAnampitroradhIyati ~
18 10, 140| anUnavarcA udiyarSi bhAnunA ~putro mAtarA vicarannupAvasi pRNakSi
|