Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pata 77
patada 1
patalye 1
patam 18
patama 1
patamamhaso 1
patamasman 2
Frequency    [«  »]
18 mrla
18 navam
18 paravati
18 patam
18 puram
18 purustuta
18 putro

Rig Veda (Sanskrit)

IntraText - Concordances

patam

   Book, Hymn
1 1, 46 | matInAM nAsatyA matavacasA ~pAtaM somasya dhRSNuyA ~yA naH 2 1, 47 | havam ~ashvinA madhumattamaM pAtaM somaM RtAvRdhA ~athAdya 3 1, 47 | SvasmAnavataM shubhas patI pAtaM somaM RtAvRdhA ~sudAse dasrA 4 1, 120| vaSaTkRtasyAdbhutasya dasrA ~pAtaM ca sahyaso yuvaM ca rabhyaso 5 1, 120| tAno vasU sugopA syAtaM pAtaM no vRkAdaghAyoH ~mA kasmai 6 1, 153| asya pUrvyaH patirdan vItaM pAtaM payasa usriyAyAH ~ ~ 7 3, 13 | gIrbhirnabho vareNyam ~asya pAtaM dhiyeSitA ~indrAgnI jarituH 8 3, 69 | jamadagninA yonAv Rtasya sIdatam ~pAtaM somaM RtAvRdhA~ ~ 9 4, 56 | urUcI vishve yajate ni pAtaM dhiyA syAma rathyaH sadAsAH || ~ 10 5, 70 | vayaM te rudrA syAma || ~pAtaM no rudrA pAyubhir uta trAyethAM 11 7, 66 | mitrAvaruNA juSANAvAhutiM narA ~pAtaM somaM RtAvRdhA ~ ~ 12 7, 91 | AbhiryAtaM suvidatrAbhirarvAk pAtaM narApratibhRtasya madhvaH ~ 13 8, 42 | sharma trivarUthaM vi yaMsat pAtaM no dyAvApRthivI upasthe ~ 14 8, 57 | asmAkaM yajñaM savanaM juSANA pAtaM somamashvinA dIdyagnI ~panAyyaM 15 8, 87 | madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ~pibataM gharmaM 16 8, 87 | mandasAnA manuSo duroNa A ni pAtaM vedasA vayaH ~A vAM vishvAbhirUtibhiH 17 8, 87 | hiraNyavartanI shubhas patI pAtaM somaM RtAvRdhA ~vayaM hi 18 10, 93 | rodasIsadaM naH ~tebhirnaH pAtaM sahyasa ebhirnaH pAtaMshUSaNi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License