Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
navajatasya 1
navajinam 1
navajvaro 1
navam 18
navama 1
navamam 1
navamanasya 2
Frequency    [«  »]
18 madanti
18 madhye
18 mrla
18 navam
18 paravati
18 patam
18 puram

Rig Veda (Sanskrit)

IntraText - Concordances

navam

   Book, Hymn
1 1, 20 | rAjabhiH ~uta tyaM camasaM navaM tvaSTurdevasya niSkRtam ~ 2 1, 131| saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri 3 2, 16 | vRSabhasya tRpNuhi ~pra te nAvaM na samane vacasyuvaM brahmaNA 4 2, 47 | prabruvANa iyarti vAcamariteva nAvam ~sumaN^galashca shakune 5 5, 9 | uta sma yaM shishuM yathA navaM janiSTAraNI | ~dhartAram 6 5, 45 | dharito vItapRSThAH | ~udnA na nAvam anayanta dhIrA AshRNvatIr 7 7, 15 | vishvataH ~utAsmAn pAtvaMhasaH ~navaM nu stomamagnaye divaH shyenAya 8 7, 88 | A yad ruhAva varuNashca nAvaM pra yat samudramIrayAvamadhyam ~ 9 8, 24 | stuhi vaiyashva dashamaM navam ~suvidvAMsaM carkRtyaM caraNInAm ~ 10 8, 42 | duritA tarema sutarmANamadhi nAvaM ruhema ~A vAM grAvANo ashvinA 11 8, 69 | na kumArako 'dhi tiSThan navaM ratham | ~sa pakSan mahiSam 12 9, 21 | asmabhyamarAvA ~Rbhurna rathyaM navaM dadhAtA ketamAdishe ~shukrAH 13 9, 86 | svasAro abhi mAtaraH shishuM navaM jajñAnaM jenyaM vipashcitam ~ 14 9, 95 | Rtasyeyarti vAcamariteva nAvam ~devo devAnAM guhyAni nAmAviS 15 10, 63 | susharmANamaditiMsupraNItim ~daivIM nAvaM svaritrAmanAgasamasravantImA 16 10, 86 | parasvantaM hataM vidat ~asiMsUnAM navaM carumAdedhasyAna AcitaM 17 10, 135| aspRhayaM punaH ~yaM kumAra navaM rathamacakraM manasAkRNoH ~ 18 10, 143| yadI punA rathaM na kRNutho navam ~tyaM cidashvaM na vAjinamareNavo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License