Book, Hymn
1 1, 84 | yA indreNa sayAvarIrvRSNA madanti shobhase vasvIranu svarAjyam ~
2 1, 85 | hi marutashcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH ~
3 1, 109| indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA upasthe ~
4 1, 154| ashyAM naro yatra devayavo madanti ~urukramasya sa hi bandhuritthA
5 1, 162| vItapRSThaH ~anvenaM viprA RSayo madanti devAnAM puSTe cakRmA subandhum ~
6 1, 173| savanA samudra Apo yat ta Asu madanti devIH ~vishvA te anu joSyA
7 3, 6 | devAH ~urau vA ye antarikSe madanti divo vA ye rocane santi
8 3, 59 | SImacaSTa Rtasya yonA vighRte madantI ~nAnA cakrAte sadanaM yathA
9 4, 17 | satyam enam anu vishve madanti rAtiM devasya gRNato maghonaH || ~
10 5, 52 | adrogham anuSvadhaM shravo madanti yajñiyAH || ~te hi sthirasya
11 5, 61 | ko veda nUnam eSAM yatrA madanti dhUtayaH | ~RtajAtA arepasaH || ~
12 7, 49 | somo vishve devA yAsUrjaM madanti ~vaishvAnaro yAsvagniH praviSTastA
13 7, 57 | yajatrAH pra yajñeSu shavasA madanti ~ye rejayanti rodasI cidurvI
14 7, 97 | pRthivyA naro yatra devayavo madanti | ~indrAya yatra savanAni
15 8, 29 | vi cakrame yatra devAso madanti ~vibhirdvA carata ekayA
16 8, 46 | vAyavime janA madantIndragopA madanti devagopAH ~adha syA yoSaNA
17 10, 14 | devA.nsvAhAnye svadhayAnye madanti ~imaM yama prastaramA hi
18 10, 82 | paramotasandRk ~teSAmiSTAni samiSA madanti yatrAsaptaRSIn para ekamAhuH ~
|