Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
haridrava 1
haridravesu 1
haridraveva 1
harih 18
harikesha 1
harikeshamimahe 1
harikeshayajvabhih 1
Frequency    [«  »]
18 dva
18 gatum
18 gomatah
18 harih
18 isa
18 jatavedasam
18 jyotisa

Rig Veda (Sanskrit)

IntraText - Concordances

harih

   Book, Hymn
1 7, 10 | dIdyacchoshucAnaH ~vRSA hariH shucirA bhAti bhAsA dhiyo 2 9, 3 | janmanA devo devebhyaH sutaH ~hariH pavitrearSati ~eSa u sya 3 9, 5 | prAcInamojasA pavamAna stRNan hariH ~deveSu deva Iyate ~udAtairjihate 4 9, 5 | puroyAvAnamA huve ~indurindro vRSA hariH pavamAnaH prajApatiH ~vanaspatiM 5 9, 8 | kalasheSv A vastrANy aruSo hariH | ~pari gavyAny avyata || ~ 6 9, 19 | AyuSu stanayannadhi barhiSi ~hariH san yonimAsadat ~avAvashanta 7 9, 27 | shuSmyasiSyadadantarikSe vRSA hariH ~punAna indurindramA ~ ~ 8 9, 34 | matsaraH ~saM rUpairajyate hariH ~abhIM Rtasya viSTapaM duhate 9 9, 65 | vAjinam ~ayA citto vipAnayA hariH pavasva dhArayA ~yujaM vAjeSu 10 9, 76 | devAnAmanumAdyo nRbhiH ~hariH sRjAno atyo na satvabhirvRthA 11 9, 86 | yadI pavitre adhi mRjyate hariH sattA ni yonA kalasheSu 12 9, 86 | sahasradhAraH pari Sicyate hariH punAno vAcaM janayannupAvasuH ~ 13 9, 86 | tvacamatyo na krILannasarad vRSA hariH ~agrego rAjApyastaviSyate 14 9, 93 | dhIrasya dhItayo dhanutrIH ~hariH paryadravajjAH sUryasya 15 9, 95 | matIrjanayatasvadhAbhiH ~hariH sRjAnaH pathyAM Rtasyeyarti 16 9, 101| vi yastastambha rodasI ~hariH pavitre avyata vedhA na 17 9, 103| SadhasthA punAnaH kRNute hariH ~pari koshaM madhushcutamavyaye 18 9, 111| sutasya rocate punAno aruSo hariH ~vishvA yad rUpA pariyAty


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License