Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gatre 2
gatubhirjyestho 1
gatuh 2
gatum 18
gatumagnim 1
gatumapturo 1
gatumarcata 1
Frequency    [«  »]
18 duro
18 durone
18 dva
18 gatum
18 gomatah
18 harih
18 isa

Rig Veda (Sanskrit)

IntraText - Concordances

gatum

   Book, Hymn
1 1, 72 | tasthuH kRNvAnAso amRtatvAya gAtum ~mahnA mahadbhiH pRthivI 2 1, 96 | mAtarishvA puruvArapuSTirvidad gAtuM tanayAya svarvit ~vishAM 3 1, 173| indra tubhyamasme etena gAtuM harivo vido naH ~A no vavRtyAH 4 3, 33 | sedurarkaiH kRNvAnAso amRtatvAya gAtum ~idaM cin nu sadanaM bhUryeSAM 5 4, 4 | yaviSTha ya Ivate brahmaNe gAtum airat | ~vishvAny asmai 6 4, 18 | vatsaM carathAya mAtA svayaM gAtuM tanva ichamAnam || ~uta 7 4, 51 | nUnaM divo duhitaro vibhAtIr gAtuM kRNavann uSaso janAya || ~ 8 4, 55 | panthAm iSas patiH suvitaM gAtum agniH | ~indrAviSNU nRvad 9 5, 30 | shiro yad avartayo manave gAtum ichan || ~yujaM hi mAm akRthA 10 5, 65 | aMhosh cid Ad uru kSayAya gAtuM vanate | ~mitrasya hi pratUrvataH 11 5, 87 | adbhutainasAm || ~adveSo no maruto gAtum etana shrotA havaM jaritur 12 7, 13 | vaishvAnara brahmaNe vinda gAtuM yUyaM pAta ... ~ ~ 13 8, 45 | trishokAya giriM pRthum ~gobhyo gAtuM niretave ~yad dadhiSe manasyasi 14 9, 85 | kSetramabhyarSA jayannapa uruM no gAtuM kRNu soma mIDhvaH ~kanikradat 15 9, 96 | abhishastipA bhuvanasya rAjA vidad gAtuM brahmaNe pUyamAnaH ~tvayA 16 9, 97 | grathitaM punAna RjuM ca gAtuM vRjinaM ca soma ~atyo na 17 10, 14 | haviSA duvasya ~yamo no gAtuM prathamo viveda naiSa gavyUtirapabhartavA 18 10, 99 | na yavasa udanyan kSayAya gAtuM vidan no asme ~upa yat sIdadinduM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License