Book, Hymn
1 1, 62 | dyumAnasi kratumAnindra dhIraH shikSA shacIvastava naH
2 1, 65 | yujAnaM namo vahantam ~sajoSA dhIrAH padairanu gmannupa tvA sIdan
3 1, 67 | cittirapAM dame vishvAyuH sadmeva dhIrAH sammAya cakruH ~ ~
4 1, 91 | indo deveSu ratnamabhajanta dhIrAH ~tvaM soma kratubhiH subhUstvaM
5 1, 130| vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH sumnAya tvAmatakSiSuH |
6 1, 164| vishvasya bhuvanasya gopAH sa mA dhIraH pAkamatrA vivesha ~yasmin
7 2, 42 | madhyA kartornyadhAcchakma dhIraH ~ut saMhAyAsthAd vy RtUM
8 3, 27 | gantAro yajñaM vidatheSu dhIrAH ~agnirasmi janmanA jAtavedA
9 3, 30 | na pra minanti vidatheSu dhIrAH ~agne tRtIye savane hi kAniSaH
10 4, 56 | gabhIre rajasI sumeke avaMshe dhIraH shacyA sam airat || ~nU
11 5, 2 | tuvijAta vipro rathaM na dhIraH svapA atakSam | ~yadId agne
12 5, 29 | pUtadakSAs tvam eSAm RSir indrAsi dhIraH || ~anu yad Im maruto mandasAnam
13 5, 29 | sukRtA vasUyU rathaM na dhIraH svapA atakSam ||~ ~
14 7, 31 | tasya vratAni na minanti dhIrAH ~indraM vANIranuttamanyumeva
15 8, 48 | sakheva sakhya urushaMsa dhIraH pra Na AyurjIvase somatArIH ~
16 9, 92 | rantAnu janAn yatate pañca dhIraH ~tava tye soma pavamAna
17 10, 94 | avidannanAmadhu ~saMrabhyA dhIrAH svasRbhiranartiSurAghoSayantaH
18 10, 114| kashchandasAM yogamA veda dhIraH ko dhiSNyAM prativAcaM papAda ~
|