Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
desthah 1
destraya 2
destri 1
deva 372
devaajanayannanu 1
devaakrnvata 1
devaanu 1
Frequency    [«  »]
410 ya
403 vam
379 va
372 deva
370 ye
362 sam
356 tam

Rig Veda (Sanskrit)

IntraText - Concordances

deva

    Book, Hymn
1 1, 11 | apAvaradrivo bilam ~tvAM devA abibhyuSastujyamAnAsa AviSuH ~ 2 1, 12 | yastvAmagne haviSpatirdUtaM deva saparyati ~tasya sma prAvitA 3 1, 13 | asmAkamastukevalaH ~ava sRjA vanaspate deva devebhyo haviH ~pra dAturastu 4 1, 14 | yukSvA hyaruSI rathe harito deva rohitaH ~tAbhirdevAnihA 5 1, 22 | yA surathA rathItamobhA devA divispRshA ~ashvinA tA havAmahe ~ 6 1, 22 | naH sharma saprathaH ~ato devA avantu no yato viSNurvicakrame ~ 7 1, 23 | tAn prasthitAn piba ~ubhA devA divispRshendravAyU havAmahe ~ 8 1, 23 | prajayA samAyuSA ~vidyurmeasya devA indro vidyAt saha RSibhiH ~ ~ 9 1, 24 | dRsheyaM mAtaraM ca ~abhi tvA deva savitarIshAnaM vAryANAm ~ 10 1, 25 | yaccid dhi te visho yathA pra deva varuNa vratam ~minImasidyavi\- 11 1, 31 | tvAmagne prathamamAyumAyave devA akRNvan nahuSasya vishpatim ~ 12 1, 31 | jAyate ~tvaM no agne tava deva pAyubhirmaghono rakSa tanvashca 13 1, 32 | abhavastadindra sRke yat tvA pratyahan deva ekaH ~ajayo gA ajayaH shUra 14 1, 35 | sindhUn | ~hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe 15 1, 35 | rakSA ca no adhi ca brUhi deva ~ ~ 16 1, 36 | saMgatAni vratA dhruvA yAni devA akRNvata ~tve idagne subhage 17 1, 40 | vIraMnaryaM paN^ktirAdhasaM devA yajñaM nayantu naH ~yo vAghate 18 1, 40 | yasminnindro varuNo mitro aryamA devA okAMsi cakrire ~tamid vocemA 19 1, 40 | vidatheSu shambhuvaM mantraM devA anehasam ~imAM ca vAcaM 20 1, 44 | hotAraM Rtvijam ~manuSvad deva dhImahi pracetasaM jIraM 21 1, 45 | shruSTIvAno hi dAshuSe devA agne vicetasaH ~tAn rohidashva 22 1, 46 | manotarA rayINAm ~dhiyA devA vasuvidA ~vacyante vAM kakuhAso 23 1, 50 | tvA harito rathe vahanti deva sUrya ~shociSkeshaM vicakSaNa ~ 24 1, 58 | RñjasAna AyuSu vyAnuSag vAryA deva RNvati ~vi vAtajUto ataseSu 25 1, 63 | kaH ~tvaM tyAM na indra deva citrAmiSamApo na pIpayaH 26 1, 65 | sIdan vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat pariSTirdyaurna 27 1, 68 | kratuM juSanta shuSkAd yad deva jIvo janiSThAH ~bhajanta 28 1, 74 | bRhadagne vivAsasi ~devebhyo deva dAshuSe ~ ~ 29 1, 80 | tasmin nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ~ 30 1, 84 | RtubhirdhruvebhiH ~kasmai devA A vahAnAshu homa ko maMsate 31 1, 89 | adabdhAso aparItAsa udbhidaH ~devA no yathA sadamid vRdhe asannaprAyuvo 32 1, 89 | sakhyamupa sedimA vayaM devA na AyuH pra tirantu jIvase ~ 33 1, 89 | manavaH sUracakSaso vishve no devA avasA gamanniha ~bhadraM 34 1, 89 | bhadraM karNebhiH shRNuyAma devA bhadraM pashyemAkSabhiryajatrAH ~ 35 1, 89 | shatamin nu sharado anti devA yatrA nashcakrA jarasaM 36 1, 89 | sa pitA sa putraH ~vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ~ ~ 37 1, 91 | soma sakhye tava rAraNad deva martyaH ~taM dakSaH sacate 38 1, 91 | vavartha ~devena no manasA deva soma rAyo bhAgaM sahasAvannabhi 39 1, 92 | vahatamashvinA yuvam ~eha devA mayobhuvA dasrA hiraNyavartanI ~ 40 1, 94 | samidhaM sAdhayA dhiyastve devA haviradantyAhutam ~tvamAdityAnA 41 1, 94 | rocase ~rAtryAshcidandho ati deva pashyasyagne ... ~pUrvo 42 1, 94 | pashyasyagne ... ~pUrvo devA bhavatu sunvato ratho.asmAkaM 43 1, 96 | mitraM dhiSaNA ca sAdhan devA agnindhArayan draviNodAm ~ 44 1, 96 | vivasvatA cakSasA dyAmapashca devA a. dh. d. ~tamILata prathamaM 45 1, 96 | putraM bharataM sRpradAnuM devA ... ~sa mAtarishvA puruvArapuSTirvidad 46 1, 96 | dyAvAkSAmA rukmo antarvi bhAti devA ... ~rAyo budhnaH saMgamano 47 1, 96 | amRtatvaM rakSamANAsa enaM devA ... ~nU ca purA ca sadanaM 48 1, 100| kratubhirmandasAno ma... ~na yasya devA devatA na martA Apashcana 49 1, 105| rasaM duhe vittam... ~mo Su deva adaH svarava pAdi divas 50 1, 105| bibharti nUtano vi... ~amI ye devA sthana triSvA rocane divaH ~ 51 1, 105| divi pravAcyaM kRtaH ~na sa devA atikrame taM martAso na 52 1, 106| A gatA sarvatAtaye bhUta devA vRtratUryeSu shambhuvaH ~ 53 1, 107| varivovittarAsat ~upa no devA avasA gamantvaN^girasAM 54 1, 110| RbhurvAjebhirvasubhirvasurdadiH ~yuSmAkaM devA avasAhani priye.abhi tiSThemapRtsutIrasunvatAm ~ 55 1, 115| dharitaH saM bharanti ~adyA devA uditA sUryasya niraMhasaH 56 1, 116| kArSmevAtiSThadarvatAjayantI ~vishve devA anvamanyata hRdbhiH samu 57 1, 135| tubhyaM hi pUrvapItaye devA devAya yemire ~pra te sutAso 58 1, 138| vishvasya yo mana Ayuyuve makho deva Ayuyuve makhaH || ~pra hi 59 1, 139| tyAm aN^girobhyo dhenuM devA adattana | ~vi tAM duhre 60 1, 161| caturaH kRNotana tad vo devA abruvan tad va Agamam ~saudhanvanA 61 1, 163| vrAtAsastava sakhyamIyuranu devA mamire vIryaM te ~hiraNyashRN^go. 62 1, 163| manojavA avara indra AsIt ~devA idasya haviradyamAyan yo 63 1, 164| akSare parame vyoman yasmin devA adhi vishve niSeduH ~yastan 64 1, 169| goagrAH ~stavAnebhi stavase deva devairvidyAmeSaM vRjanaM 65 1, 173| A no vavRtyAH suvitAya deva vidyAmeSaM v. j. ~ ~ 66 1, 174| 174~~tvaM rAjendra ye ca devA rakSA nR^In pAhyasura tvamasmAn ~ 67 1, 179| mRSA shrAntaM yadavanti devA vishvA it spRdho abhyashnavAva ~ 68 1, 184| shriye pUSanniSukRteva devA nAsatyA vahatuM sUryAyAH ~ 69 1, 186| sushasti vishvAnaraH savitA deva etu ~api yathA yuvAno matsathA 70 1, 186| no vishva AskrA gamantu devA mitro aryamA varuNaH sajoSAH ~ 71 1, 189| supathA rAye asmAn vishvAni deva vayunAni vidvAn ~yuyodhyasmajjuhurANameno 72 1, 189| punarasmabhyaM suvitAya deva kSAM vishvebhiramRtebhiryajatra ~ 73 1, 189| ninitsorabhihrutAmasi hi deva viSpaT ~tvaM tAnagna ubhayAniv 74 1, 190| gAthAnyaH suruco yasya devA AshRNvanti navamAnasya martAH ~ 75 2, 1 | sambhujaM tvamaMsho vidathe deva bhAjayuH ~tvamagne tvaSTA 76 2, 1 | rAtiSAco adhvareSu sashcire tve devA haviradantyAhutam ~tve agne 77 2, 1 | vishve anRtAso adruha AsA devA haviradantyAhutam ~tvayA 78 2, 2 | bhAsi puruvAra saMyataH ~taM devA budhne rajasaH sudaMsasaM 79 2, 3 | naro barhiSadaM yajadhvam ~deva barhirvardhamAnaM suvIraM 80 2, 3 | vasavaH sIdatedaM vishve devA AdityA yajñiyAsaH ~vi shrayantAmurviyA 81 2, 4 | mitra iva yo didhiSAyyo bhUd deva Adeve jane jAtavedAH ~imaM 82 2, 13 | stomebhirudabhirna vAjinaM devaM devA ajanan sAsyukthyaH ~yo bhojanaM 83 2, 21 | sa ha shruta indro nAma deva Urdhvo bhuvan manuSe dasmatamaH ~ 84 2, 25 | vishvaM tad bhadraM yadavanti devA bRhad vadema ... ~ ~ 85 2, 29 | dhArayanta AdityAso jagat sthA devA vishvasya bhuvanasya gopAH ~ 86 2, 29 | vishveSAM varuNAsi rAjA ye ca devA asura ye ca martAH ~shataM 87 2, 32 | shRNvato vo varuNa mitra devA bhadrasya vidvAnavase huvevaH ~ 88 2, 32 | svastimindrAmaruto dadhAta ~haye devA yUyamidApaya stha te mRLata 89 2, 32 | shashAsa ~Are pASA Are aghAni devA mA mAdhi putre vimiva grabhISTa ~ 90 2, 32 | bhayamAno vyayeyam ~trAdhvaM no devA nijuro vRkasya trAdhvaM 91 2, 36 | babhro vRSabha cekitAna yathA deva na hRNISe na haMsi ~havanashrun 92 2, 42 | vishvasya hi shruSTaye deva UrdhvaH pra bAhavA pRthupANiH 93 2, 42 | RtUM adardhararamatiHsavitA deva AgAt ~nAnaukAMsi duryo vishvamAyurvi 94 2, 44 | vishvasya bhuvanasya gopau devA akRNvannamRtasya nAbhim ~ 95 3, 4 | shucA sumatiM rAsi vasvaH ~A deva devAn yajathAya vakSi sakhA 96 3, 4 | nasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva ~ 97 3, 4 | AstAmaditiH suputrA svAhA devA amRtAmAdayantAm ~ ~ 98 3, 6 | dhiSva ~athA vaha devAn deva vishvAn svadhvarA kRNuhi 99 3, 7 | prAñco madantyukSaNo ajuryA devA devAnAmanu hi vratA guH ~ 100 3, 7 | citrAya rashmayaH suyAmAH ~deva hotarmandratarashcikitvAn 101 3, 8 | antarikSam ~sajoSaso yajñamavantu devA UrdhvaM kRNvantvadhvarasya 102 3, 8 | unnIyamAnAH kavibhiH purastAd devA devAnAmapi yanti pAthaH ~ 103 3, 9 | sahasrANyagniM triMshacca devA navacAsaparyan ~aukSan ghRtairastRNan 104 3, 15 | tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma ~ 105 3, 18 | tvAM dUtamaratiM havyavAhaM devA akRNvannamRtasya nAbhim ~ 106 3, 21 | agne bhUrINi tava jAtavedo deva svadhAvo.amRtasya nAma ~ 107 3, 21 | bhaga iva kSitInAM daivInAM deva RtupA RtAvA ~sa vRtrahA 108 3, 26 | yAtam ~amardhantA somapeyAya devA ~agne apAM samidhyase duroNe 109 3, 35 | karma sukRtA purUNi vratAni devA na minanti vishve ~dAdhAra 110 3, 47 | namovRdhaM sajoSA indra deva haribhiryAhi tUyam ~ahaM 111 3, 55 | naH ~jAtaM yat tvA pari devA abhUSan mahe bharAya puruhUta 112 3, 57 | vItaM havyAnyadhvareSu devA vardhethAM gIrbhIriLayA 113 3, 59 | kavayashcAru nAma yad dha deva bhavatha vishva indre ~sakha 114 3, 59 | pitumAnastu panthA madhva devA oSadhIH sampipRkta ~bhago 115 3, 60 | mo SU No atra juhuranta devA mA pUrve agne pitaraH padajñAH ~ 116 3, 63 | parvatasyeva dhArAsashcantI pIpayad deva citrA ~tAmasmabhyaM pramatiM 117 4, 1 | vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam 118 4, 2 | rAye ca naH svapatyAya deva ditiM ca rAsvAditim uruSya || ~ 119 4, 2 | suruco devayanto 'yo na devA janimA dhamantaH | ~shucanto 120 4, 8 | eha vakSati || ~sa veda deva AnamaM devAM RtAyate dame | ~ 121 4, 11 | shivaH sahasaH sUno agne yaM deva A cit sacase svasti || ~ ~ 122 4, 13 | duroNam ut sUryo jyotiSA deva eti || ~Urdhvam bhAnuM savitA 123 4, 13 | tantum avavyayann asitaM deva vasma | ~davidhvato rashmayaH 124 4, 17 | jaritA yasya sharman nakir devA vArayante na martAH || ~ 125 4, 18 | panthA anuvittaH purANo yato devA udajAyanta vishve | ~atash 126 4, 19 | avAsRjanta jivrayo na devA bhuvaH samrAL indra satyayoniH | ~ 127 4, 33 | apo hy eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH | ~ 128 4, 37 | no vAjA adhvaram RbhukSA devA yAta pathibhir devayAnaiH | ~ 129 4, 42 | kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH || ~ 130 4, 42 | kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH || ~ 131 4, 42 | sasavAMso madema havyena devA yavasena gAvaH | ~tAM dhenum 132 4, 47 | A yAhi somapItaye spArho deva niyutvatA || ~indrash ca 133 4, 53 | trivarUtham aMhasaH || ~Agan deva Rtubhir vardhatu kSayaM 134 5, 2 | yadId agne prati tvaM deva haryAH svarvatIr apa enA 135 5, 3 | tava shriyA sudRsho deva devAH purU dadhAnA amRtaM 136 5, 3 | bhavAsi sa yajñena vanavad deva martAn || ~vayam agne vanuyAma 137 5, 3 | dvayena || ~tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta 138 5, 8 | agne samidhAnaM yaviSThya devA dUtaM cakrire havyavAhanam | ~ 139 5, 12 | ucathasya navyaH | ~vedA me deva RtupA RtUnAM nAham patiM 140 5, 15 | antam uruM doghaM dharuNaM deva rAyaH | ~padaM na tAyur 141 5, 17 | HYMN 17~~A yajñair deva martya itthA tavyAMsam Utaye | ~ 142 5, 26 | agne pAvaka rociSA mandrayA deva jihvayA | ~A devAn vakSi 143 5, 29 | kratvA maghavan tubhyaM devA anu vishve adaduH somapeyam | ~ 144 5, 29 | kAraM na vishve ahvanta devA bharam indrAya yad ahiM 145 5, 30 | atash cid indrAd abhayanta devA vishvA apo ajayad dAsapatnIH || ~ 146 5, 33 | adhi taM vajrahastA rashmiM deva yamase svashvaH || ~purU 147 5, 42 | pRthivI durmatau dhAt || ~urau devA anibAdhe syAma | ~sam ashvinor 148 5, 43 | naH prathamaH pAhy asya deva madhvo rarimA te madAya || ~ 149 5, 43 | pRthivI durmatau dhAt || ~urau devA anibAdhe syAma | ~sam ashvinor 150 5, 45 | svar gAd vi duro mAnuSIr deva AvaH || ~vi sUryo amatiM 151 5, 50 | vRNIta puSyase || ~te te deva netar ye cemAM anushase | ~ 152 5, 50 | dhIreva sanitA || ~eSa te deva netA rathaspatiH shaM rayiH | ~ 153 5, 51 | bhavantu naH || ~vishve devA no adyA svastaye vaishvAnaro 154 5, 51 | vasur agniH svastaye | ~devA avantv RbhavaH svastaye 155 5, 67 | HYMN 67~~baL itthA deva niSkRtam AdityA yajatam 156 5, 68 | mitrash cobhA varuNash ca | ~devA deveSu prashastA || ~tA 157 5, 69 | divyA pArthivasya | ~na vAM devA amRtA A minanti vratAni 158 5, 74 | tyA kuha nu shrutA divi devA nAsatyA | ~kasminn A yatatho 159 5, 81 | prayANam anv anya id yayur devA devasya mahimAnam ojasA | ~ 160 5, 81 | parIyasa uta mitro bhavasi deva dharmabhiH || ~uteshiSe 161 5, 81 | eka id uta pUSA bhavasi deva yAmabhiH | ~utedaM vishvam 162 5, 82 | citram Imahe || ~adyA no deva savitaH prajAvat sAvIH saubhagam | ~ 163 5, 82 | duSvapnyaM suva || ~vishvAni deva savitar duritAni parA suva | ~ 164 6, 2 | havyamaN^giraH ~achA no mitramaho deva devAnagne vocaH sumatiM 165 6, 3 | tvaM mitreNa varuNaH sajoSA deva pAsi tyajasA martamaMhaH ~ 166 6, 7 | amRta jAyamAnaM shishuM na devA abhi saM navante ~tava kratubhiramRtatvamAyan 167 6, 9 | vakSyAmikimu nU maniSye ~vishve devA anamasyan bhiyAnAstvAmagne 168 6, 13 | RtasyAsi kSattA vAmasya deva bhUreH ~sa satpatiH shavasA 169 6, 13 | nishitiM vedyAnaT ~vishvaM sa deva prati vAramagne dhatte dhAnyaM 170 6, 17 | tvAmagne svAdhyo martAso deva vItaye ~yajñeSu devamILate ~ 171 6, 17 | naH pRthu shravAyyamachA deva vivAsasi ~bRhadagne suvIryam ~ 172 6, 17 | naH pAhyaMhasaH ~tvaM taM deva jihvayA pari bAdhasva duSkRtam ~ 173 6, 17 | yukSvA hi ye tavAshvAso deva sAdhavaH ~araM vahanti manyave ~ 174 6, 19 | adha tvA vishve pura indra devA ekaM tavasaM dadhire bharAya ~ 175 6, 20 | ninetha ~anu tvAhighne adha deva devA madan vishve kavitamaM 176 6, 20 | anu tvAhighne adha deva devA madan vishve kavitamaM kavInAm ~ 177 6, 25 | prayajyo ~na yA adevo varate na deva AbhiryAhi tUyamA madryadrik ~ ~ 178 6, 52 | agavyUti kSetramAgamna devA urvI satI bhUmiraMhUraNAbhUt ~ 179 6, 52 | semAM no havyadAtiM juSANo deva ratha prati havyA gRbhAya ~ 180 6, 53 | bRhadbhiragne arcibhiH shukreNa deva shociSA ~bharadvAje samidhAno 181 6, 56 | pRthivI samudraH ~vishve devA RtAvRdho huvAnA stutA mantrAH 182 6, 57 | nU sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM yAti 183 6, 58 | edaM barhirni SIdata ~yo vo devA ghRtasnunA havyena pratibhUSati ~ 184 6, 58 | sumRLIkA bhavantu naH ~vishve devA RtAvRdha RtubhirhavanashrutaH ~ 185 6, 58 | barhiSi mAdayadhvam ~vishve devA mama shRNvantu yajñiyA ubhe 186 6, 58 | adya vidathe yajatrA vishve devA haviSi mAdayadhvam ~ ~ 187 6, 63 | karambhAditi pUSaNam ~na tena deva Adishe ~uta ghA sa rathItamaH 188 6, 65 | shithirAmudvarIvRjat saMcakSANobhuvanA deva Iyate ~yAste pUSan nAvo 189 6, 66 | nvagnI avaseha vajriNA vayaM devA havAmahe ~ya indrAgnI suteSu 190 6, 66 | joSavAkaM vadataH pajrahoSiNA na devA bhasathashcana ~indrAgnI 191 6, 76 | yaM yuvaM dAshvadhvarAya devA rayiM dhattho vasumantaM 192 6, 76 | pRN^ktaM rayiM saushravasAya devA ~itthA gRNanto mahinasya 193 6, 79 | sAvIH ~vAmasya hi kSayasya deva bhUrerayA dhiyA vAmabhAjaH 194 6, 81 | vasUni maho vrajAn gomato deva eSaH ~apaH siSAsan svarapratIto 195 7, 1 | brahmANyagna ucchashAdhi tvaM deva maghavadbhyaH suSUdaH ~rAtau 196 7, 2 | shucayo dhiyandhAH svadanti devA ubhayAni havyA ~ILenyaM 197 7, 10 | ushijo na manma ~agnirjanmAni deva A vi vidvAn dravad dUto 198 7, 11 | hyasya vasavo juSantAthA devA dadhire havyavAham ~Agne 199 7, 14 | ghRtenAdhvarasya hotarvayaM deva haviSA bhadrashoce ~A no 200 7, 15 | nakSya vishpate dyumantaM deva dhImahi ~suvIramagna Ahuta ~ 201 7, 15 | rakSA No aMhasaH prati Sma deva rISataH ~tapiSThairajaro 202 7, 16 | siñcadhvamupa vA pRNadhvamAdid vo deva ohate ~taM hotAramadhvarasya 203 7, 16 | hotAramadhvarasya pracetasaM vahniM devA akRNvata ~dadhAti ratnaM 204 7, 30 | HYMN 30~~A no deva shavasA yAhi shuSmin bhavA 205 7, 30 | vayaM te ta indra ye ca deva stavanta shUra dadato maghAni ~ 206 7, 35 | patirastu shambhuH ~shaM no devA vishvadevA bhavantu shaM 207 7, 39 | jmayA atra vasavo ranta devA urAvantarikSe marjayanta 208 7, 49 | varuNo yAsu somo vishve devA yAsUrjaM madanti ~vaishvAnaro 209 7, 50 | pari jAyate viSam ~vishve devA niritastat suvantu mA mAM 210 7, 59 | sharma yachata ~yuSmAkaM devA avasAhani priya IjAnastarati 211 7, 60 | kSayAya cakrire sudhAtu ~iyaM deva purohitiryuvabhyAM yajñeSu 212 7, 61 | brahma jujuSannimAni ~iyaM deva purohitir... ~ ~ 213 7, 66 | viprAmedhasAtaye ~te syAma deva varuNa te mitra sUribhiH 214 7, 66 | pratihvare ~yadImAshurvahati deva etasho vishvasmai cakSase 215 7, 70 | dAshuSevahantA ~caniSTaM devA oSadhISvapsu yad yogyA ashnavaithe 216 7, 74 | makSUyubhirnarA hayebhirashvinA devA yAtamasmayU ~adhA ha yanto 217 7, 82 | tapaH kutashcana ~yasya devA gachatho vItho adhvaraM 218 7, 89 | yuyopima mA nastasmAdenaso deva rIriSaH ~ ~ 219 7, 91 | namasA ye vRdhAsaH purA devA anavadyAsa Asan ~te vAyave 220 7, 92 | andho madyamayAmi yasya deva dadhiSe pUrvapeyam ~pra 221 7, 97 | vidma rajasI pRthivyA viSNo deva tvam paramasya vitse || ~ 222 7, 97 | te viSNo jAyamAno na jAto deva mahimnaH param antam Apa | ~ 223 7, 98 | apAM yo vishvasya jagato deva Ishe | ~sa tridhAtu sharaNaM 224 7, 101| prati shuSyatu yasho asya devA yo no divA dipsati yashca 225 8, 1 | endra yAhi matsva citreNa deva rAdhasA ~saro na prAsyudaraM 226 8, 9 | nAsatyA bhuraNyatho yad vA deva bhiSajyathaH ~ayaM vAM vatso 227 8, 11 | 11~~tvamagne vratapA asi deva A martyeSvA ~tvaM yajñeSvIDyaH ~ 228 8, 12 | anUSata prashastaye ~na deva vivratA harI Rtasya yat ~ 229 8, 18 | durhaNAvAnupa dvayuH ~pAkatrA sthana devA hRtsu jAnItha martyam ~upa 230 8, 19 | nidadhire nRcakSasam ~viprAso deva sukratum ~ta id vediM subhaga 231 8, 19 | ILe girA manurhitaM yaM devA dUtamaratiM nyerire ~yajiSThaM 232 8, 19 | havyAnyairayatA manurhito deva AsA sugandhinA ~vivAsate 233 8, 22 | vidveSasamanehasam ~iha tyA purubhUtamA devA namobhirashvinA ~arvAcInA 234 8, 23 | devAso dUtamakrata ~shruSTI deva prathamo yajñiyo bhuvaH ~ 235 8, 25 | 25~~tA vAM vishvasya gopA devA deveSu yajñiya ~RtAvAnA 236 8, 26 | pratIvyamindranAsatyA gatam ~devA devebhiradya sacanastamA ~ 237 8, 26 | nAshvapRSThaM maMhanA ~sa tvaM no deva manasA vAyo mandAno agriyaH ~ 238 8, 41 | varuNasya puro gaye vishve devA anu vrataM nabhantAmanyake 239 8, 42 | imAM dhiyaM shikSamANasya deva kratuM dakSaM varuNa saM 240 8, 44 | ni pAhi nastvaM prati Sma deva rISataH ~bhindhi dveSaH 241 8, 47 | suUtayo va UtayaH ~vidA devA aghAnAmAdityAso apAkRtim ~ 242 8, 47 | jano yuSmAdattasya vAyati ~devA adabhramAsha vo yamAdityA 243 8, 47 | suUtayo va UtayaH ~yuSme devA api Smasi yudhyanta iva 244 8, 48 | varivovittarasya ~vishve yaM devA uta martyAso madhu bruvanto 245 8, 48 | patayo rayINAm ~trAtAro devA adhi vocatA no mA no nidrA 246 8, 57 | HYMN 57~~yuvaM devA kratunA pUrvyeNa yuktA rathena 247 8, 60 | agne jaritarvishpatistepAno deva rakSasaH ~aproSivAn gRhapatirmahAnasi 248 8, 61 | ashvasya purukRd gavAmasyutso deva hiraNyayaH ~nakirhi dAnaM 249 8, 62 | vishve ta indra vIryaM devA anu kratuM daduH ~bhuvo 250 8, 65 | ta indra mahimAnaM harayo deva te mahaH ~rathe vahantu 251 8, 65 | pRSatInAM rAjA hiraNyavInAm ~mA devA maghavA riSat ~sahasre pRSatInAmadhi 252 8, 67 | tenA no adhi vocata ~asti devA aMhorurvasti ratnamanAgasaH ~ 253 8, 67 | ripUNAM vRjinAnAmaviSyavaH ~devA abhi pra mRkSata ~uta tvAmadite 254 8, 69 | indro apAd agnir vishve devA amatsata | ~varuNa id iha 255 8, 75 | hotA pUrvyaH sadaH ~uta no deva devAnachA voco viduSTaraH ~ 256 8, 75 | namaste agna ojase gRNanti deva kRSTayaH ~amairamitramardaya ~ 257 8, 81 | tuvimAtramavobhiH ~nahi tvA shUra devA na martAso ditsantam ~bhImaM 258 8, 83 | kSiyanto yAnto adhvannA ~devA vRdhAya hUmahe ~adhi na 259 8, 84 | Urjo napAdupastutim ~varAya deva manyave ~dAshema kasya manasA 260 8, 94 | yuktA vahnI rathAnAm ~yasyA devA upasthe vratA vishve dhArayanti ~ 261 8, 96 | shvasathAdISamANA vishve devA ajahurye sakhAyaH ~marudbhirindra 262 8, 100| emi tanvA purastAd vishve devA abhi mA yanti pashcAt ~yadA 263 8, 101| sato mahimA panasyate.addhA deva mahAnasi ~baT surya shravasA 264 8, 101| shravasA mahAnasi satrA deva mahAnasi ~mahnAdevAnAmasuryaH 265 8, 102| tvamagne bRhad vayo dadhAsi deva dAshuSe ~kavirgRhapatiryuvA ~ 266 8, 102| ghRtasya dhItibhistepAno deva shociSA ~A devAn vakSi yakSi 267 9, 5 | pavamAna stRNan hariH ~deveSu deva Iyate ~udAtairjihate bRhad 268 9, 5 | naktoSAsA nadarshate ~ubhA devA nRcakSasA hotArA daivyA 269 9, 14 | Adasya shuSmiNo rase vishve devA amatsata ~yadI gobhirvasAyate ~ 270 9, 39 | pari priyeNa dhAmnA ~yatra devA itibravan ~pariSkRNvannaniSkRtaM 271 9, 51 | madhumattamam ~tava tya indo andhaso devA madhorvyashnate ~pavamAnasya 272 9, 61 | gobhirbhaN^gaM pariSkRtam ~induM devA ayAsiSuH ~tamid vardhantu 273 9, 62 | kaM payo duhantyAyavaH ~devA devebhyo madhu ~A naH somaM 274 9, 64 | vRSA soma dyumAnasi vRSA deva vRSavrataH ~vRSA dharmANi 275 9, 67 | brahmasavaiH punIhi naH ~ubhAbhyAM deva savitaH pavitreNa savena 276 9, 67 | vishvataH ~tribhiS TvaM deva savitarvarSiSThaiH soma 277 9, 67 | parashurnanAsha tamA pavasva deva soma ~AkhuM cideva deva 278 9, 67 | deva soma ~AkhuM cideva deva soma ~yaH pAvamAnIradhyety 279 9, 68 | jrayo ni sharyANi dadhate deva A varam ~vi yo mame yamyA 280 9, 68 | adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram ~ ~ 281 9, 71 | dhiyA kRtaM hiraNyayamAsadaM deva eSati ~e riNanti barhiSi 282 9, 87 | rashanAbhirnayanti ~svAyudhaH pavate deva indurashastihA vRjanaM rakSamANaH ~ 283 9, 96 | sumatiM yAtyacha ~sa no deva devatAte pavasva mahe soma 284 9, 97 | krado harirA sRjAno maryo deva dhanva pastyAvAn ~juSTo 285 9, 97 | diviyajo mandratamAH ~evA deva devatAte pavasva mahe soma 286 9, 97 | devAn matsi dyAvApRthivI deva soma ~RjuH pavasva vRjinasya 287 9, 97 | samaneSurebhan ~nU nastvaM rathiro deva soma pari srava camvoH pUyamAnaH ~ 288 9, 97 | hiraNyAbhyashvAn rathino deva soma ~abhI no arSa divyA 289 9, 98 | naiti gavyayuH ~sa hi tvaM deva shashvate vasu martAya dAshuSe ~ 290 9, 107| ratnadhA yonimRtasya sIdasyutso deva hiraNyayaH ~duhAna UdhardivyaM 291 9, 107| samudraM pavamAna UrmiNA rAjA deva RtaM bRhat ~arSan mitrasya 292 9, 108| ya RtajAto vivAvRdhe rAjA deva RtaM bRhat ~abhi dyumnaM 293 9, 108| bRhad yasha iSas pate didIhi deva devayuH ~vikoshaM madhyamaM 294 9, 114| nAnAsUryAH sapta hotAra RtvijaH ~devA AdityA ye sapta tebhiH somAbhi 295 10, 7 | vishvAyurdhehi yajathAya deva ~sacemahi tava dasma praketairuruSyA 296 10, 7 | nyasAdayanta ~svayaM yajasva divi deva devAn kiM te pAkaH kRNavadapracetAH ~ 297 10, 12 | jAtAso dhArayantaurvI ~vishve devA anu tat te yajurgurduhe 298 10, 12 | RSva pAhyaprayuchan ~yasmin devA vidathe mAdayante vivasvataH 299 10, 12 | dyotaniM caratoajasrA ~yasmin devA manmani saMcarantyapIcye 300 10, 14 | kvabhirvAvRdhAnaH ~yAMshca devA vAvRdhurye ca devA.nsvAhAnye 301 10, 14 | yAMshca devA vAvRdhurye ca devA.nsvAhAnye svadhayAnye madanti ~ 302 10, 16 | yashcamaso devapAnastasmin devA amRtAmAdayante ~kravyAdamagniM 303 10, 20 | shruSTIdasya gAtureti ~agniM devA vAshImantam ~yajñAsAhaM 304 10, 23 | caRsheH ~vidmA hi te pramatiM deva jAmivadasme te santusakhyA 305 10, 24 | nasatya niramanthatam ~vishve devA akRpanta samicyorniSpatantyoH ~ 306 10, 26 | maMsImahi tvA vayamasmAkaM deva pUSan ~matmAM casAdhanaM 307 10, 34 | tripañcAshaH krILati vrAta eSAM deva iva savitAsatyadharmA ~ugrasya 308 10, 35 | samidhAnamImahe ~tan no devA yachata supravAcanaM chardirAdityAH 309 10, 35 | bhavantvagnayaHsamiddhAH ~vishve no devA avasA gamantu vishvamastudraviNaM 310 10, 36 | manoryajñiyAste shRNotana yad vo devA Imahetad dadAtana ~jaitraM 311 10, 37 | draviNaM dhehi citram ~asmAkaM devA ubhayAya janmane sharma 312 10, 45 | kRNavad bhadrashoce.apUpaM deva ghRtavantamagne ~pra taM 313 10, 45 | adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram ~ ~ 314 10, 46 | devAstatakSurmanave yajatram ~yaM tvA devA dadhire havyavAhaM puruspRho 315 10, 51 | bahudhA te agne jAtavedastanvo deva ekaH ~ko mA dadarsha katamaH 316 10, 52 | nyasIdaM yajIyAn vishve devA maruto mAjunanti ~ahar\- 317 10, 52 | aharjAyate mAsi\-mAsyathA devA dadhirehavyavAham ~mAM devA 318 10, 52 | devA dadhirehavyavAham ~mAM devA dadhire havyavAhamapamluktaM 319 10, 52 | yakSyamRtatvaM suvIraM yathA vo devA varivaHkarANi ~A bAhvorvajramindrasya 320 10, 52 | sahasrANyagniM triMshacca devA navacAsaparyan ~aukSan ghRtairastRNan 321 10, 56 | mahimna eSAM pitarashcaneshire devA deveSvadadhurapikratum ~ 322 10, 61 | nAbhiriha me sadhasthamime me devA ayamasmisarvaH ~dvijA aha 323 10, 63 | yayAterye nahuSyasya barhiSi devA Asate teadhi bruvantu naH ~ 324 10, 63 | namasyAni vandyA nAmAni devA uta yajñiyAnivaH ~ye stha 325 10, 63 | durvidatrAmaghAyataH ~Are devA dveSo asmad yuyotanoru NaH 326 10, 64 | yAM me dhiyaM maruta indra devA adadAta varuNa mitra yUyam ~ 327 10, 70 | bhUtvasme ~aheLatA manasA deva barhirindrajyeSThAnushato 328 10, 70 | havIMSILA devIghRtapadI juSanta ~deva tvaSTaryad dha cArutvamAnaD 329 10, 72 | bhadrA amRtabandhavaH ~yad devA adaH salile susaMrabdhA 330 10, 72 | tIvro reNurapAyata ~yad devA yatayo yathA bhuvanAnyapinvata ~ 331 10, 74 | cakSANA yatra suvitAya devA dyaurna vArebhiHkRNavanta 332 10, 81 | patatrairdyAvAbhUmI janayan deva ekaH ~kiM svid vanaM ka 333 10, 85 | ashnAti pArthivaH ~yat tvA deva prapibanti tata A pyAyase 334 10, 85 | vahatuMsUryAyAH ~vishve devA anu tad vAmajAnan putraHpitarAvavRNIta 335 10, 85 | janAdanu ~punastAn yajñiyA devA nayantu yata AgatAH ~mA 336 10, 87 | abhishoshucAnaH ~parAdya devA vRjinaM shRNantu pratyagenaM 337 10, 88 | tasya bharmaNe bhuvanAya devA dharmaNe kaMsvadhayA paprathanta ~ 338 10, 88 | tasminnagnau sUktavAkena devA havirvishva ajuhavustanUpAH ~ 339 10, 88 | vishvasmA agniM bhuvanAya devA vaishvAnaraM ketumahnAmakRNvan ~ 340 10, 88 | vaishvAnaraM kavayo yajñiyAso.agniM devA ajanayannajuryam ~nakSatraM 341 10, 90 | puraH ~yat puruSeNa haviSA devA yajñamatanvata ~vasantoasyAsIdAjyaM 342 10, 90 | puruSaM jAtamagrataH ~tena devA ayajanta sAdhyA RSayashca 343 10, 93 | namAnuSaH ~kRdhI no ahrayo deva savitaH sa ca stuSe maghonAm ~ 344 10, 95 | vartasvahRdayaM tapyate me ~iti tvA devA ima AhuraiLa yathemetad 345 10, 100| vasavodevaheLanam ~mAkirno devA anRtasya varpasa A sarvatAtimaditiM 346 10, 101| dhiyaM yajñiyAM varta Utaye devA devIM yajatAMyajñiyAmiha ~ 347 10, 103| vIrA uttare bhavantvasmAnu devA avatAhaveSu ~amISAM cittaM 348 10, 104| mahIrabhishasteramuñco.ajAgarAsvadhi deva ekaH ~indra yAstvaM vRtratUrye 349 10, 109| rASTraM gupitaMkSatriyasya ~devA etasyAmavadanta pUrve saptaRSayastapase 350 10, 109| nItAMjuhvaM na devAH ~punarvai devA adaduH punarmanuSyA uta ~ 351 10, 114| suparNA vRSaNA ni Sedaturyatra devA dadhirebhAgadheyam ~ekaH 352 10, 116| prerayaMnAvamarkaiH ~ayA iva pari caranti devA ye asmabhyandhanadA udbhidashca ~ ~ 353 10, 121| dadhAnAjanayantIryajñam ~yo deveSvadhi deva eka AsIt kasmaidevAya haviSA 354 10, 122| kRNvAnA ayajantamAnuSAH ~tvAM devA mahayAyyAya vAvRdhurAjyamagnenimRjanto 355 10, 125| prathamAyajñiyAnAm ~tAM mA devA vyadadhuH purutrAbhUristhAtrAM 356 10, 128| pradishashcatasrastvayAdhyakSeNapRtanA jayema ~mama devA vihave santu sarva indravanto 357 10, 128| pavatAMkAme asmin ~mayi devA draviNamA yajantAM mayyAshIrastu 358 10, 129| kuta iyaMvisRSTiH ~arvAg devA asya visarjanenAthA ko veda 359 10, 130| kimAsIt praugaM kimukthaMyad devA devamayajanta vishve ~agnergAyatryabhavat 360 10, 137| HYMN 137~~uta devA avahitaM devA un nayathA 361 10, 137| HYMN 137~~uta devA avahitaM devA un nayathA punaH ~utAgashcakruSaM 362 10, 137| nayathA punaH ~utAgashcakruSaM devA devA jIvayathA punaH ~dvAvimau 363 10, 137| punaH ~utAgashcakruSaM devA devA jIvayathA punaH ~dvAvimau 364 10, 139| rUpAbhi caSTeshacIbhiH ~deva iva savitA satyadharmendro 365 10, 151| yajvasvidaM ma uditaM kRdhi ~yathA deva asureSu shraddhAmugreSu 366 10, 151| yajvasvasmAkamuditaM kRdhi ~shraddhAM devA yajamAnA vAyugopA upAsate ~ 367 10, 157| bhUtvavitAtanUnAm ~hatvAya devA asurAn yadAyan devA devatvamabhirakSamANAH ~ 368 10, 157| hatvAya devA asurAn yadAyan devA devatvamabhirakSamANAH ~ 369 10, 159| dyumnyuttamaH ~idaM tadakri devA asapatnA kilAbhuvam ~asapatnA 370 10, 168| nayoSAH ~tAbhiH sayuk sarathaM deva Iyate.asya vishvasyabhuvanasya 371 10, 174| dyumnyuttamaH ~idaM tadakri devA asapatnaH kilAbhuvam ~asapatnaH 372 10, 191| saM vo manAMsi jAnatAm ~devA bhAgaM yathA pUrve saMjAnAnA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License