Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
codata 2
codate 1
codau 1
codaya 18
codayah 1
codayami 1
codayan 2
Frequency    [«  »]
18 carati
18 caste
18 ciketa
18 codaya
18 daivya
18 dhana
18 dhanam

Rig Veda (Sanskrit)

IntraText - Concordances

codaya

   Book, Hymn
1 1, 9 | ajoSA vRSabhaM patim ~saM codaya citramarvAg rAdha indra 2 1, 102| shishImasyathA na indra havaneSu codaya ~vishvAhendro ... ~ ~ 3 6, 52 | mRLa mahyaM jIvAtumicha codaya dhiyamayaso na dhArAm ~yat 4 6, 53 | nashcitra UtyA vaso rAdhAMsi codaya ~asya rAyastvamagne rathIrasi 5 6, 59 | aditsantaM cidAghRNe pUSan dAnAya codaya ~paNeshcid vimradA manaH ~ 6 6, 84 | pracetaso.ashvAn samatsu codaya ~ahiriva bhogaiH paryeti 7 7, 32 | maghonaH sma vRtrahatyeSu codaya ye dadati priyA vasu ~tavapraNItI 8 7, 77 | yAvaya dveSa A bharA vasUni codaya rAdho gRNate maghoni ~asme 9 8, 23 | varo suSAmNe.agne janAya codaya ~sadA vaso rAtiM yaviSTha 10 8, 24 | dvitA kutsAya shishnatho ni codaya ~tamu tvA nUnamImahe navyaM 11 9, 8 | soma rAdhase punAno hArdi codaya | ~Rtasya yonim Asadam || ~ 12 9, 50 | sindhorUrmeriva svanaH ~vANasya codayA pavim ~prasave ta udIrate 13 9, 65 | pavasva dhArayA ~yujaM vAjeSu codaya ~A na indo mahImiSaM pavasva 14 9, 75 | Ahanaso vihAyasastebhirindraM codaya dAtave magham ~ ~ 15 9, 85 | asmAn samarye pavamAna codaya dakSo devAnAmasi hi priyo 16 9, 110| sa tvaM no vIra vIryAya codaya ~divaH pIyUSaM pUrvyaM yadukthyaM 17 10, 141| bRhaspatimindraM dAnAya codaya ~vAtaMviSNuM sarasvatIM 18 10, 141| nodevatAtaye rAyo dAnAya codaya ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License