Book, Hymn
1 1, 35 | kvedAnIM sUryaH kash ciketa katamAM dyAM rashmir asyA
2 1, 67 | vishvAyuragne guhA guhaM gAH ~ya IM ciketa guhA bhavantamA yaH sasAda
3 1, 95 | vidadhAvanuSThu ~ka imaM vo niNyamA ciketa vatso mAtR^Irjanayata svadhAbhiH ~
4 1, 100| bibhratI dhUrSu rathaM mandrA ciketa nAhuSISu vikSu ~etat tyat
5 1, 152| padvatInAM kastad vAM mitrAvaruNA ciketa ~garbho bhAraM bharatyA
6 1, 164| kaviryaH putraH sa ImA ciketa yastA vijAnAt sa pituS pitAsat ~
7 5, 19 | jAyante pra vavrer vavrish ciketa | ~upasthe mAtur vi caSTe || ~
8 5, 27 | sahasrair vaishvAnara tryaruNash ciketa || ~yo me shatA ca viMshatiM
9 5, 33 | vAjasAtau stuto jane samaryash ciketa || ~sa tvaM na indra dhiyasAno
10 5, 65 | HYMN 65~~yash ciketa sa sukratur devatrA sa bravItu
11 7, 56 | aspRdhran ~etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra ~
12 7, 61 | caSTe sa manyuM martyeSvA ciketa ~pra vAM sa mitrAvaruNAv
13 8, 2 | cana shasyamAnamagorarirA ciketa ~na gAyatraMgIyamAnam ~mA
14 8, 2 | naviSTau ~tavedu stomaM ciketa ~ichanti devAH sunvantaM
15 8, 9 | nUnamashvinor{R}SiH stomaM ciketa vAmayA ~A somaM madhumattamaM
16 8, 39 | nabhantAmanyake same ~sa ciketa sahIyasAgnishcitreNa karmaNA ~
17 9, 102| shriye ~ayaM dhruvo rayINAM ciketa yat ~asya vrate sajoSaso
18 10, 59 | girayonAjran ~tA no vishvAni jaritA ciketa parAtaraM sunir{R}tirjihItAm ~
|