Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cijjaritara 1
cijjasamanaya 1
cikaya 1
ciketa 18
ciketad 1
ciketadamrtasya 1
ciketadesam 1
Frequency    [«  »]
18 brhati
18 carati
18 caste
18 ciketa
18 codaya
18 daivya
18 dhana

Rig Veda (Sanskrit)

IntraText - Concordances

ciketa

   Book, Hymn
1 1, 35 | kvedAnIM sUryaH kash ciketa katamAM dyAM rashmir asyA 2 1, 67 | vishvAyuragne guhA guhaM gAH ~ya IM ciketa guhA bhavantamA yaH sasAda 3 1, 95 | vidadhAvanuSThu ~ka imaM vo niNyamA ciketa vatso mAtR^Irjanayata svadhAbhiH ~ 4 1, 100| bibhratI dhUrSu rathaM mandrA ciketa nAhuSISu vikSu ~etat tyat 5 1, 152| padvatInAM kastad vAM mitrAvaruNA ciketa ~garbho bhAraM bharatyA 6 1, 164| kaviryaH putraH sa ImA ciketa yastA vijAnAt sa pituS pitAsat ~ 7 5, 19 | jAyante pra vavrer vavrish ciketa | ~upasthe mAtur vi caSTe || ~ 8 5, 27 | sahasrair vaishvAnara tryaruNash ciketa || ~yo me shatA ca viMshatiM 9 5, 33 | vAjasAtau stuto jane samaryash ciketa || ~sa tvaM na indra dhiyasAno 10 5, 65 | HYMN 65~~yash ciketa sa sukratur devatrA sa bravItu 11 7, 56 | aspRdhran ~etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra ~ 12 7, 61 | caSTe sa manyuM martyeSvA ciketa ~pra vAM sa mitrAvaruNAv 13 8, 2 | cana shasyamAnamagorarirA ciketa ~na gAyatraMgIyamAnam ~mA 14 8, 2 | naviSTau ~tavedu stomaM ciketa ~ichanti devAH sunvantaM 15 8, 9 | nUnamashvinor{R}SiH stomaM ciketa vAmayA ~A somaM madhumattamaM 16 8, 39 | nabhantAmanyake same ~sa ciketa sahIyasAgnishcitreNa karmaNA ~ 17 9, 102| shriye ~ayaM dhruvo rayINAM ciketa yat ~asya vrate sajoSaso 18 10, 59 | girayonAjran ~tA no vishvAni jaritA ciketa parAtaraM sunir{R}tirjihItAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License