Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
casmada 1
casmin 1
casta 2
caste 18
casteshacibhih 1
castuvate 1
casuryam 2
Frequency    [«  »]
18 bhuvad
18 brhati
18 carati
18 caste
18 ciketa
18 codaya
18 daivya

Rig Veda (Sanskrit)

IntraText - Concordances

caste

   Book, Hymn
1 1, 24 | mahyamAhustadayaM keto hRda A vi caSTe ~shunaHshepo yamahvad gRbhItaH 2 1, 98 | ito jAto vishvamidaM vi caSTe vaishvAnaro yatate sUryeNa ~ 3 1, 108| vAmabhi vishvAni bhuvanAni caSTe ~tenA yAtaM sarathaM tasthivAMsAthA 4 1, 164| eka eSAm ~vishvameko abhi caSTe shacIbhirdhrAjirekasya dadRshena 5 1, 190| rodhacakrAH ~sa vidvAnubhayaM caSTe antarbRhaspatistara Apashca 6 3, 60 | vapUMSi bibhradabhi no vi caSTe ma... ~viSNurgopAH paramaM 7 3, 65 | mitraH kRSTIranimiSAbhi caSTe mitrAya havyaMghRtavajjuhota ~ 8 5, 19 | ciketa | ~upasthe mAtur vi caSTe || ~juhure vi citayanto ' 9 6, 30 | vRtreSvindra satpatiM tarutraM tvAM caSTe muSTihA goSu yudhyan ~tvaM 10 6, 57 | marteSu vRjinA ca pashyannabhi caSTe sUro arya evAn ~stuSa u 11 7, 60 | saM yo yUtheva janimAni caSTe ~ud vAM pRkSAso madhumanto 12 7, 61 | abhi yo vishvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ~ 13 8, 19 | manyuM janasya dUDhyaH ~yena caSTe varuNo mitro aryamA yena 14 8, 25 | bhUrNayaH ~ayameka itthA purUru caSTe vi viSpatiH ~tasya vratAnyanu 15 9, 38 | eSa sya madyo raso.ava caSTe divaH shishuH ~ya indurvAramAvishat ~ 16 10, 55 | catustriMshatA purudhA vi caSTe sarUpeNa jyotiSAvivratena ~ 17 10, 114| idaM vishvambhuvanaM vi caSTe ~taM pAkena manasApashyamantitastammAtA 18 10, 139| rodasIantarikSam ~sa vishvAcIrabhi caSTe ghRtAcIrantarApUrvamaparaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License