Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
carate 1
caratham 2
carathaya 3
carati 18
carato 9
caratoajasra 1
carava 2
Frequency    [«  »]
18 bhati
18 bhuvad
18 brhati
18 carati
18 caste
18 ciketa
18 codaya

Rig Veda (Sanskrit)

IntraText - Concordances

carati

   Book, Hymn
1 1, 52 | paridhInriva tritaH ~parIM ghRNA carati titviSe shavo.apo vRtvI 2 1, 95 | jaThareSu dhatte.antarnavAsu carati prasUSu ~evA no agne samidhA 3 1, 113| vyuchAduttarAnanu dyUnajarAmRtA carati svadhAbhiH ~vyañjibhirdiva 4 1, 145| shishurAdatta saM rabhaH ~upasthAyaM carati yat samArata sadyo jAtastatsAra 5 1, 164| pastyAnAm ~jIvo mRtasya carati svadhAbhiramartyo martyenA 6 3, 7 | sadasi kSemayantaM paryekA carati vartaniM gauH ~A sImarohat 7 3, 32 | jyotirnihitaM vakSaNAsvAmA pakvaM carati bibhratI gauH ~vishvaM svAdma 8 3, 60 | vidatheSu samrAL anvagraM carati kSeti budhnaH ~pra raNyAni 9 4, 38 | gadhyA samatsu sanutarash carati goSu gachan | ~AvirRjIko 10 5, 44 | yatunasya ketuna RSisvaraM carati yAsu nAma te | ~yAdRshmin 11 5, 63 | divi shritA sUryo jyotish carati citram Ayudham | ~tam abhreNa 12 6, 24 | kuha svidindraH kamA janaM carati kAsu vikSu ~kaste yajño 13 7, 46 | didyudavasRSTA divas pari kSmayA carati pari sAvRNaktu naH ~sahasraM 14 7, 55 | sastvayamabhito janaH ~ya Aste yashca carati yashca pashyati no janaH ~ 15 10, 71 | hinvantyapivAjineSu ~adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm ~ 16 10, 101| vahnirApibdamAno.antaryoneva carati dvijAniH ~vanaspatiM vana 17 10, 109| dadhAtiparame vyoman ~brahmacArI carati veviSad viSaH sa devAnAM 18 10, 168| bhuvanasya garbho yathAvashaM carati devaeSaH ~ghoSA idasya shRNvire


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License