Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhutvya 1
bhuva 3
bhuvac 1
bhuvad 18
bhuvadadha 1
bhuvadagne 1
bhuvadagnih 1
Frequency    [«  »]
18 bhanuna
18 bharata
18 bhati
18 bhuvad
18 brhati
18 carati
18 caste

Rig Veda (Sanskrit)

IntraText - Concordances

bhuvad

   Book, Hymn
1 1, 61 | venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH ~asmA idu 2 1, 68 | pari yadeSAmeko vishveSAM bhuvad devo devAnAM mahitvA ~Adit 3 2, 23 | prAriNA asuM riNannapaH ~bhuvad vishvamabhyAdevamojasA vidAdUrjaM 4 4, 1 | jAnatIr abhy anUSata vrA Avir bhuvad aruNIr yashasA goH || ~neshat 5 4, 7 | agne kadA ta AnuSag bhuvad devasya cetanam | ~adhA 6 4, 31 | HYMN 31~~kayA nash citra A bhuvad UtI sadAvRdhaH sakhA | ~ 7 5, 9 | sa kSepayat sa poSayad bhuvad vAjasya sAtaya utaidhi pRtsu 8 6, 53 | hinAyamasmayurdAshema havyadAtaye ~bhuvad vAjeSvavitA bhuvad vRdha 9 6, 53 | havyadAtaye ~bhuvad vAjeSvavitA bhuvad vRdha uta trAtA tanUnAm ~ 10 7, 31 | taM tvA marutvatI pari bhuvad vANI sayAvarI ~nakSamANA 11 8, 19 | tisR^INAMsaptatInAM shyAvaH praNetA bhuvad vasurdiyAnAM patiH ~ ~ 12 8, 71 | vishvAsu vikSv aviteva havyo bhuvad vastur RSUNAm || ~ ~ 13 8, 93 | mRgasya tAnamaH ~A u me nivaro bhuvad vRtrahAdiSTa pauMsyam ~ajAtashatrurastRtaH ~ 14 9, 92 | punAnaH sada eti nityam ~bhuvad vishveSu kAvyeSu rantAnu 15 9, 97 | pavate sumedhAH ~dharmA bhuvad vRjanyasya rAjA pra rashmibhirdashabhirbhAri 16 9, 97 | devAnAmuta martyAnAm ~dvitA bhuvad rayipatI rayINAM RtaM bharat 17 10, 21 | atharvaNA vidad vishvAni kAvyA ~bhuvad dUtovivasvato vi vo made 18 10, 111| An menAM kRNvannacyuto bhuvad goH patirdivaH sanajA apratItaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License