Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhasyamrtasya 1
bhasyanu 1
bhasyut 1
bhati 18
bhatvaksaso 1
bhaty 2
bhatyagra 1
Frequency    [«  »]
18 aditih
18 bhanuna
18 bharata
18 bhati
18 bhuvad
18 brhati
18 carati

Rig Veda (Sanskrit)

IntraText - Concordances

bhati

   Book, Hymn
1 1, 92 | pratIcI cakSururviyA vi bhAti ~vishvaM jIvaM carase bodhayantI 2 1, 92 | yoSA jArasya cakSasA vi bhAti ~pashUn na citrA subhagA 3 1, 96 | dyAvAkSAmA rukmo antarvi bhAti devA ... ~rAyo budhnaH saMgamano 4 1, 154| vRSNaH paramaM padamava bhAti bhUri ~ ~ 5 2, 4 | bhUt ~A yo vanA tAtRSANo na bhAti vArNa pathA rathyevasvAnIt ~ 6 2, 39 | napAdUrjayannapsvantarvasudeyAya vidhate vi bhAti ~yo apsvA sucinA daivyena 7 3, 26 | agnirdyAvApRthivI vishvajanye A bhAti devI amRte amUraH ~kSayan 8 3, 48 | jajñAno harito vRSA vishvamA bhAti rocanam ~haryashvo haritaM 9 5, 11 | bRhatA divispRshA dyumad vi bhAti bharatebhyaH shuciH || ~ 10 5, 28 | pratyaN^N^ uSasam urviyA vi bhAti | ~eti prAcI vishvavArA 11 5, 44 | ubhA sa varA praty eti bhAti ca yad IM gaNam bhajate 12 5, 80 | puruSTutA vishvavArA vi bhAti || ~eSA vyenI bhavati dvibarhA 13 6, 5 | rAyA dyumnena shravasA vi bhAti ~sa tat kRdhISitastUyamagne 14 6, 6 | adha bhramasta urviyA vi bhAti yAtayamAno adhi sAnu pRshneH ~ 15 7, 5 | sa mAnuSIrabhi visho vi bhAti vaishvAnaro vAvRdhAno vareNa ~ 16 7, 10 | dIdyacchoshucAnaH ~vRSA hariH shucirA bhAti bhAsA dhiyo hinvAna ushatIrajIgaH ~ 17 10, 3 | suSumAnadarshi ~cikid vi bhAti bhAsA bRhatAsiknImeti rushatImapAjan ~ 18 10, 3 | stabhAyandivo vasubhiraratirvi bhAti ~bhadro bhadrayA sacamAna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License