Book, Hymn
1 1, 92 | pratIcI cakSururviyA vi bhAti ~vishvaM jIvaM carase bodhayantI
2 1, 92 | yoSA jArasya cakSasA vi bhAti ~pashUn na citrA subhagA
3 1, 96 | dyAvAkSAmA rukmo antarvi bhAti devA ... ~rAyo budhnaH saMgamano
4 1, 154| vRSNaH paramaM padamava bhAti bhUri ~ ~
5 2, 4 | bhUt ~A yo vanA tAtRSANo na bhAti vArNa pathA rathyevasvAnIt ~
6 2, 39 | napAdUrjayannapsvantarvasudeyAya vidhate vi bhAti ~yo apsvA sucinA daivyena
7 3, 26 | agnirdyAvApRthivI vishvajanye A bhAti devI amRte amUraH ~kSayan
8 3, 48 | jajñAno harito vRSA vishvamA bhAti rocanam ~haryashvo haritaM
9 5, 11 | bRhatA divispRshA dyumad vi bhAti bharatebhyaH shuciH || ~
10 5, 28 | pratyaN^N^ uSasam urviyA vi bhAti | ~eti prAcI vishvavArA
11 5, 44 | ubhA sa varA praty eti bhAti ca yad IM gaNam bhajate
12 5, 80 | puruSTutA vishvavArA vi bhAti || ~eSA vyenI bhavati dvibarhA
13 6, 5 | rAyA dyumnena shravasA vi bhAti ~sa tat kRdhISitastUyamagne
14 6, 6 | adha bhramasta urviyA vi bhAti yAtayamAno adhi sAnu pRshneH ~
15 7, 5 | sa mAnuSIrabhi visho vi bhAti vaishvAnaro vAvRdhAno vareNa ~
16 7, 10 | dIdyacchoshucAnaH ~vRSA hariH shucirA bhAti bhAsA dhiyo hinvAna ushatIrajIgaH ~
17 10, 3 | suSumAnadarshi ~cikid vi bhAti bhAsA bRhatAsiknImeti rushatImapAjan ~
18 10, 3 | stabhAyandivo vasubhiraratirvi bhAti ~bhadro bhadrayA sacamAna
|