Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aditerye 1
adith 1
aditi 2
aditih 18
aditim 6
aditimhavamahe 1
aditir 6
Frequency    [«  »]
19 yatave
19 yonau
19 yuva
18 aditih
18 bhanuna
18 bharata
18 bhati

Rig Veda (Sanskrit)

IntraText - Concordances

aditih

   Book, Hymn
1 1, 43 | shantamaM hRde ~yathA no aditiH karat pashve nRbhyo yathA 2 1, 89 | pitA sa putraH ~vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ~ ~ 3 1, 95 | mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH ~ ~ 4 1, 96 | mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH ~ ~ 5 1, 107| indriyairmaruto marudbhirAdityairno aditiH sharma yaMsat ~tan na indrastad 6 1, 162| vishvApuSaM rayim ~anAgAstvaM no aditiH kRNotu kSatraM no ashvo 7 3, 59 | iLayA madantaH ~Adityairno aditiH shRNotu yachantu no marutaH 8 4, 25 | bahavo na dabhrA urv asmA aditiH sharma yaMsat | ~priyaH 9 4, 39 | vyuSTau | ~anAgasaM tam aditiH kRNotu sa mitreNa varuNenA 10 4, 54 | sindhur adbhir Adityair no aditiH sharma yaMsat ||~ ~ 11 5, 31 | arkam arcAn indra grAvANo aditiH sajoSAH | ~anashvAso ye 12 5, 44 | ardhyam || ~shyena AsAm aditiH kakSyo mado vishvavArasya 13 5, 46 | shavasAvasA gamad uruvyacA aditiH shrotu me havam || ~devAnAm 14 6, 57 | kSAma vardhan pUSA bhago aditiH pañca janAH ~susharmANaH 15 6, 84 | nastanUH ~somo adhi bravItu no.aditiH sharma yachatu ~A jaN^ghanti 16 8, 18 | pashumaditirnaktamadvayAH ~aditiH pAtvaMhasaH sadAvRdhA ~uta 17 10, 36 | vRNImahe ~vishvasmAn no aditiH pAtvaMhaso mAtA mitrasya 18 10, 92 | narAshaMsashcaturaN^goyamo.aditiH ~devastvaSTA draviNodA RbhukSaNaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License