Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yujyena 1
yujyo 1
yuksva 12
yukta 17
yuktabhyam 1
yuktagrava 2
yuktagravno 1
Frequency    [«  »]
17 vocam
17 yajña
17 yasi
17 yukta
16 adhvaryavo
16 agre
16 akari

Rig Veda (Sanskrit)

IntraText - Concordances

yukta

   Book, Hymn
1 1, 84 | A tiSTha vRtrahan rathaM yuktA te brahmaNA harI ~arvAcInaM 2 1, 116| vRSabhashca shiMshumArashca yuktA ~rayiM sukSatraM svapatyamAyuH 3 1, 164| namasvanta idupavAkamIyuH ~yuktA mAtAsId dhuri dakSiNAyA 4 1, 164| vi vAvRta uttAnAyAM dasha yuktA vahanti ~sUryasya cakSU 5 1, 164| cakrathuH soma tAni dhurA na yuktA rajaso vahanti ~dvA suparNA 6 3, 32 | sthirAya vRSNe savanA kRtemA yuktA grAvANaH samidhAne agnau ~ 7 3, 57 | maghavan sedu yonistadit tvA yuktA harayo vahantu ~yadA kadA 8 5, 27 | viMshatiM ca gonAM harI ca yuktA sudhurA dadAti | ~vaishvAnara 9 5, 45 | sUryo aruhac chukram arNo 'yukta yad dharito vItapRSThAH | ~ 10 6, 52 | mAyAbhiH pururUpa Iyate yuktA hyasya harayaHshatA dasha ~ 11 7, 79 | divo anteSvaktUn visho na yuktA uSaso yatante ~saM te gAvastama 12 8, 1 | A tvA sahasramA shataM yuktA rathe hiraNyaye ~brahmayujo 13 8, 57 | yuvaM devA kratunA pUrvyeNa yuktA rathena taviSaM yajatrA ~ 14 8, 58 | vahanti ~yo anUcAno brAhmaNo yukta AsIt kA svit tatra yajamAnasya 15 8, 94 | shravasyurmAtA maghonAm ~yuktA vahnI rathAnAm ~yasyA devA 16 10, 94 | pravahantaH samAyamuH sAkaM yuktA vRSaNobibhrato dhuraH ~yacchvasanto 17 10, 102| pradhanejigAya ~kakardave vRSabho yukta AsIdavAvacIt sArathirasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License