Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yashcyautna 1
yasho 9
yashunam 1
yasi 17
yasisadhan 1
yasisadvajrabahuh 1
yasisisthah 1
Frequency    [«  »]
17 vivesha
17 vocam
17 yajña
17 yasi
17 yukta
16 adhvaryavo
16 agre

Rig Veda (Sanskrit)

IntraText - Concordances

yasi

   Book, Hymn
1 1, 12 | tAnushato vi bodhaya yadagne yAsi dUtyam ~devairA satsi barhiSi ~ 2 1, 44 | mitramahaH purohito.antaro yAsi dUtyam ~sindhoriva prasvanitAsa 3 1, 165| kutastvamindra mAhinaH sanneko yAsi satpate kiM ta itthA ~saM 4 4, 13 | vahiSThebhir viharan yAsi tantum avavyayann asitaM 5 4, 16 | cikitsad Rtacid dha nArI || ~yAsi kutsena saratham avasyus 6 5, 81 | savitA mahitvanA || ~uta yAsi savitas trINi rocanota sUryasya 7 6, 12 | agnibhiridhAnaH ~veSi rAyo vi yAsi duchunA madema shatahimAH 8 6, 26 | bibhrad vajrambAhvorindra yAsi ~yad vA divi pArye suSvimindra 9 8, 9 | madAya shravo bRhat ~yaduSo yAsi bhAnunA saM sUryeNa rocase ~ 10 9, 87 | indradhArA ~uta sma rAshiM pari yAsi gonAmindreNa soma sarathaM 11 10, 4 | bibhartisacanasyamAnA ~dhanoradhi pravatA yAsi haryañ jigISasepashurivAvasRSTaH ~ 12 10, 32 | yatsomyasyAndhaso bubodhati ~vIndra yAsi divyAni rocanA vi pArthivAni 13 10, 37 | vartate raja udanyenajyotiSA yAsi sUrya ~yena sUrya jyotiSA 14 10, 73 | ashvinAvavRtyAH ~samanA tUrNirupa yAsi yajñamA nAsatyA sakhyAyavakSi ~ 15 10, 75 | vAjAnabhyadravastvam ~bhUmyA adhi pravatA yAsi sAnunA yadeSAmagraM jagatAmirajyasi ~ 16 10, 91 | vAhaviSkRti ~tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~ 17 10, 142| taviSIMcukrudhAma ~yadudvato nivato yAsi bapsat pRthageSi pragardhinIvasenA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License