Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vocad 6
vocadindro 1
vocah 4
vocam 17
vocama 6
vocamasuremaghavatsu 1
vocan 3
Frequency    [«  »]
17 vide
17 vishvan
17 vivesha
17 vocam
17 yajña
17 yasi
17 yukta

Rig Veda (Sanskrit)

IntraText - Concordances

vocam

   Book, Hymn
1 1, 32 | indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI ~ 2 1, 59 | pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante ~ 3 1, 129| rudrAya svayashase ~mitrAya vocaM varuNAya saprathaH sumRLIkAya 4 1, 136| bRhate rodasIbhyAM mitrAya vocaM varuNAya mILhuSe sumRLIkAya 5 1, 154| viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimamerajAMsi ~ 6 1, 164| abhIddho gharmastadu Su pra vocam ~hiN^kRNvatI vasupatnI vasUnAM 7 2, 15 | satyA satyasya karaNAni vocam ~trikadrukeshvapibat sutasyAsya 8 2, 22 | sahurirvikSvArita indrasya vocaM pra kRtAni vIryA ~anAnudo 9 3, 1 | sanAni pra pUrvyAya nUtanAni vocam ~mahAnti vRSNe savanA kRtemA 10 5, 31 | pra te pUrvANi karaNAni vocam pra nUtanA maghavan yA cakartha | ~ 11 5, 41 | janmApash cAchA sumakhAya vocam | ~vardhantAM dyAvo girash 12 5, 85 | mahIm mAyAM varuNasya pra vocam | ~mAneneva tasthivAM antarikSe 13 6, 8 | aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH ~vaishvAnarAya 14 6, 58 | vo vacAMsi paricakSyANi vocaM sumneSvid vo antamA madema ~ 15 7, 97 | saushravasaM jayema || ~prendrasya vocam prathamA kRtAni pra nUtanA 16 8, 101| svasAdityAnAmamRtasya nAbhiH ~pra nu vocaM cikituSe janAya mA gAmanAgAmaditiM 17 10, 112| pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni ~satInamanyurashrathAyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License