Book, Hymn
1 1, 14 | vaSaTkRti ~AkIM sUryasya rocanAd vishvAn devAnuSarbudhaH ~vipro hoteha
2 1, 23 | mA no duHshaMsa Ishata ~vishvAn devAn havAmahe marutaH somapItaye ~
3 1, 48 | ye tvA gRNanti vahnayaH ~vishvAn devAnA vaha somapItaye.antarikSAduSastvam ~
4 1, 76 | saumanasAya devAn ~pra su vishvAn rakSaso dhakSyagne bhavA
5 1, 146| anapavRjyAnadhvano mimAne vishvAn ketAnadhi mahodadhAne ~dhIrAsaH
6 1, 188| rUpANi hi prabhuH pashun vishvAn samAnaje ~teSAM naH sphAtimA
7 3, 6 | dhiSva ~athA vaha devAn deva vishvAn svadhvarA kRNuhi jAtavedaH ~
8 3, 9 | agRbhNata devebhyo havyavAhana ~vishvAn yadyajñAnabhipAsi mAnuSa
9 3, 65 | abhiSTishavase ~sa devAn vishvAn bibharti ~mitro deveSvAyuSu
10 5, 43 | A nAmabhir maruto vakSi vishvAn A rUpebhir jAtavedo huvAnaH | ~
11 6, 57 | namobhirurucakSaso nR^In vishvAn va A name maho yajatrAH ~
12 8, 10 | kANvasya bodhatam ~bRhaspatiM vishvAn devAnahaM huva indrAviSNU
13 8, 66 | vRtraghno astRtam ~indro vishvAn bekanATAnahardRsha uta kratvA
14 9, 86 | dhAva madhu priyam ~jahi vishvAn rakSasa indo atriNo bRhad
15 10, 60 | rohitA ~paNIn nyakramIrabhi vishvAn rAjannarAdhasaH ~ayaM mAtAyaM
16 10, 66 | kSetrasya patiM prativeshamImahe vishvAn devAnamRtAnaprayuchataH ~
17 10, 130| triSTub ihabhAgo ahnaH ~vishvAn devAñ jagatyA vivesha tenacAkLipra
|